SearchBrowseAboutContactDonate
Page Preview
Page 923
Loading...
Download File
Download File
Page Text
________________ ( 870 ) समर्पणगद्यार्थ Samarpanagadyartha. It begins : जयन्ति पितृपादाजरेणवो यत्प्रसादतः । भक्तिप्राप्तितदन्याचमोहाभावश्च पण्डितैः ॥ Subject matter of the work : नत्वा श्रीवल्लभाचार्यान् श्रीकृष्णस्याम्बुजानलान् (?) तत्समर्पणगद्यार्थं [२]चयामि यथामति ॥ ननु श्रीमत्प्रभुचरणैर्नवरत्नप्रकाशे निवेदनस्यावश्यकत्याय साक्षात्श्रीगोकुलेशभजनाधिकाररूपत्वं निरूपितं तदनिष्टाजनकत्वेनेष्टार्थजनकत्वेन वा इति प्रकारजिज्ञासायां भगवदुपदिएश्रीमदाचार्यसमर्पणगद्यार्थी विचार्यते-सहनेति। अत्र सहस्रशब्दोऽनन्तसङ्ख्यावाची । This appears to be a commentary on certain short prose work beginning with the word Sahasra in which the devotee is advised to surrender himself absolutely to the will of God who is identified on earth with the Acārya. The work is by one Vallabha. Colophon : इति श्रीमदाचार्यवरसमर्पितं परैहिकः । (?) तत्समर्पणगद्यार्थं दुर्लभं वल्लभोऽब्रवीत् ॥ सन्न्यासनिर्णयविवरण Sannyāsanirnaryavivarana It begins thus : नमामि तातचरणान् स्वीयानां सर्वकामदान् । यैः कृतः स्वाभिधानार्थः प्रकटः कपया मयि ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy