________________
( 869 ) (c) Sannyāsanirnayavivarana ending in 25B. (d) Gitārthavivarana ending in 29A. (e) Krsņāśrayastotraprakāsana ending in 35A. (f) Navaratnaprakāśa ending in 38A. (g) Nyāsādeśa ending in 41B.
जलभेदटीका Jalabhedatiled. Jalabheda is not a treatise on hydropathy as Rājendralāla says in BiK. Catal. p. 642; nor is it a work “on the dispositions befitting devotees” as described in Hall p. 150. It is a work in 20 verses by Vallabhācārya, the initial words of the verses being given in the present manuscript which contains Kalyāņa Rāya's commentary on them. The object of the work is thus described by the commentator at the end.
जलानामिच भावानां भेदा यत्र निरूपिताः । जलभेद इति ख्यातो ग्रन्थोऽयं भावबोधकः ॥
The commentary ends thus :
श्रीविठ्ठलेशामिसरोजपीठकल्याणरायेण मुदा प्रणम्य । ताताङ्घ्रिपद्म व गुरून् पितृव्यान
टीकाकृतेयं जलभेदनाम्नः ॥ श्रीगोविन्दसुतप्रोक्ता टीका रागवतां हरौ । भावपूर्णा मुदि] भूयात् सुन्दरीवाल्पभाषिणी ॥ मृषोद्यमनवद्यं वा बालस्येच कृपालवः। क्षम्यन्तां विट्ठलाधीशचरणाः प्रभवो मम ॥