________________
( 868 )
धर्मस्थैदिके चारिते यदा मायावादभाट्टमतस्थाः पण्डिता विवदिषया काशीतश्चरणादौ समायान्ति तदा तैः सह विचारे क्रियमाणे भगवत् सेवायाः प्रतिबन्धो भवतीति तन्निवृत्तये स्वयं चरणाद्रितः काश्यामागत्य विश्वेशदेवालयद्वारि यशवलंवनं (?) कृत्वा कंचित् कालं स्थितं तदा यत्पत्रे लिखित्वा तत्र स्थापितं तत्पत्रावलम्बनं इत्युच्यते तदत्र व्याकुर्म्मः । तत्र तत्त्वनिर्णयकलिकास्थापना प्रतिस्थापनावती कथा वादः स वेदार्थे वेदान्तार्थे च कर्त्तव्य इति बोधयितुं लौकिकवैदिकव्यवहारयोर्भेदं लौकिकार्थस्य वैदिकोपकारकत्वं लौकिकस्या विचार्यत्वं प्रथमं द्वाभ्यां तदुपोद्घाततया आहुः - लौकिक इत्यादि ।
It ends thus :
डिंडिस्त्विति । एतद्द्वादश्याप्रच्छन्नत्वादित्यथः । एवं करणप्रयोजनमाहुः - विद्वद्भिरिति । तथा च सन्मार्गरक्षणमेतत् । करणप्रयोजनमित्यर्थ एष पुष्पाञ्जलिः
श्रीमदाचार्य्यचरणाम्बुजे निवेदितो मया तेन चापलं मे क्षमत्विति । Colophon इति श्रीमद्वल्लभाचार्य्यचरणैकतान पीताम्बरात्मजपुरुषोत्तमेन विरचितं पत्रावलम्बनविचरणं सम्पूर्णं ।
·--
8783
1323.
Substance, country-made paper. 12X6 inches. Folia, 41. Lines, 12 on page. Extent in slokas, 1200. Character, Nagara. Appearance, old. Very corrupt..
a
This number contains seven works of the school of Vallabhācārya.
(a) Jalabhedatikā ending in leaf 8A.
(b) Samarpana-godyārthavivarana ending in 16B, at the end of which are two short pieces of four slokas each, namely, (I) वल्लभाचार्य्यगीताचतुःश्लोकी showing the full divinity of Vallabha from an interlocution between Arjuna and Srikṛṣṇa; (II) Vallabhācārya-Catuḥśloki advocating, complete devotion to Kṛṣṇa.