________________
( 875 ) गोकुलं स्वम्" इतिवद्रोणादिमारणपापेभ्योऽहं मोचयिष्यामोति शरणगमनं, तथा सति पापमोचनञ्च मर्यादैवेति तद्विरुद्धं धर्मत्यागकथनं नोपपद्यते इति विचारकान्तः करणकलिलमपनयंस्तद्वाक्यतात्पर्य्यमेकेन श्लोकेनाह।
न्यासादेशेषु धर्मत्यजनवचनतोऽकिञ्चनाधिक्रियोक्ता कार्यम्पञ्चाङ्गमुक्तं मदितरभजनापेक्षणं वा व्यपोढं। दुःसाध्येच्छोद्यमौ वा क्वचिदुपशमितावन्यसम्मेलने वा ब्रह्माश्वन्याय उक्तस्तदिह न विहतो धर्म आज्ञादि + द्धः (१)॥
The sub-commentary begins :
श्रीगोपीजनवल्लभाय नमः॥ श्रीमद्वल्लभनन्दनचरणाम्भोजे हृदानुसन्धाय ।
न्यासादेशविवरणस्याशयमत्र स्फुटीकुर्वे ॥ भगवान् गीतोपदेशे पूर्व “सन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ, तयोस्तु कर्मसभ्यासात् कर्मयोगो विशिष्यते” इत्युक्ता ततः सन्यासकर्मयोगयोस्तत्त्वनिरूपणे यज्ञदानतपसां पावनत्वमुक्तं etc., etc.
The commentary ends :
इति पितृवरणकृपातो गोपीपतिचरणरेणुधनिना यः । श्रीविठ्ठलेन विवृतो भावो मयि सुस्थिरो भवतु ॥ इति श्रीगोस्वामिश्रीविठ्ठलेश्वरविरचितं न्यासादेशविधरणं
सम्पूर्ण।
The sub-commentary ends :
इति प्रभुपदाम्भोजमनुसन्धाय तदलात् ।
न्यासादेशीयविवृतेराशयो घिशदीकृतः ॥ Col. इति श्रीमहल्लभनन्दनचरणदासानुदासेन पीताम्बरात्मजपुरुषोत्तमेन विरचिता न्यासादेशीयविवरणटीका सम्पूर्णा ।