________________
( 865 )
लौकिको वैदिकश्चैव व्यवहारो द्विधा मतः । लोकसिद्धं पुरस्कृत्य वैदिको बोध्यते यथा ॥ १ ॥
लोके शब्दार्थसंवासे (दे ?) रूपं तेषां च यादृशं । न विवादस्तत्र कार्य्यो लोकस्थितिस्तथा भवेत् ॥
It shows the Vedas to have Brahma for their only subject and at the same time refutes the Māyāvāda. There are given also explanations for difficult passages.
End : - श्रीकृष्ण [स्य ] प्रसादेन मायावादो निराकृतः । अवैदिको महादेवस्तत्र साक्षी न संशयः ॥ ये वैदिका महात्मानस्तेषां चानुमतिस्तथा । अवेदविन्न मनुते मया चोपेक्षितः (१) ॥ स्थापितो ब्रह्मवादो हि सर्व्ववेदान्तगोचरः । काशीपतिस्त्रिलोकेशो महादेवस्तु तुष्यतु ॥ कस्यचित्त्वथ संदेहः स मां पृच्छतु सर्व्वथा । न भयं तेन कर्त्तव्यं ब्राह्मणानामियं गतिः ॥ डिंडिस्तु वादिनो द्वारि विश्वेशस्य मयापि हि । विद्भिः सर्व्वथा श्राव्यं ते हि सन्मार्गरक्षकाः ॥
The col. is in a later hand :
इति श्रीवल्लभदीक्षिनविरचितानां पत्रावलम्बनमिदं ॥ श्रीहरिः ।
8781
8505. पतावलम्बन
Patrāvalambana.
By Vallabha Dīkṣita.
Substance, country-made paper. 10x5 inches. Folia, 2. Lines, 18 on a page. Character, Nāgara of the 18th century. Appearance, discoloured.
There are 39 slokas, with comments here and there showing that the whole of the Vedic literature rests on Brahmavāda.
76