SearchBrowseAboutContactDonate
Page Preview
Page 918
Loading...
Download File
Download File
Page Text
________________ ( 865 ) लौकिको वैदिकश्चैव व्यवहारो द्विधा मतः । लोकसिद्धं पुरस्कृत्य वैदिको बोध्यते यथा ॥ १ ॥ लोके शब्दार्थसंवासे (दे ?) रूपं तेषां च यादृशं । न विवादस्तत्र कार्य्यो लोकस्थितिस्तथा भवेत् ॥ It shows the Vedas to have Brahma for their only subject and at the same time refutes the Māyāvāda. There are given also explanations for difficult passages. End : - श्रीकृष्ण [स्य ] प्रसादेन मायावादो निराकृतः । अवैदिको महादेवस्तत्र साक्षी न संशयः ॥ ये वैदिका महात्मानस्तेषां चानुमतिस्तथा । अवेदविन्न मनुते मया चोपेक्षितः (१) ॥ स्थापितो ब्रह्मवादो हि सर्व्ववेदान्तगोचरः । काशीपतिस्त्रिलोकेशो महादेवस्तु तुष्यतु ॥ कस्यचित्त्वथ संदेहः स मां पृच्छतु सर्व्वथा । न भयं तेन कर्त्तव्यं ब्राह्मणानामियं गतिः ॥ डिंडिस्तु वादिनो द्वारि विश्वेशस्य मयापि हि । विद्भिः सर्व्वथा श्राव्यं ते हि सन्मार्गरक्षकाः ॥ The col. is in a later hand : इति श्रीवल्लभदीक्षिनविरचितानां पत्रावलम्बनमिदं ॥ श्रीहरिः । 8781 8505. पतावलम्बन Patrāvalambana. By Vallabha Dīkṣita. Substance, country-made paper. 10x5 inches. Folia, 2. Lines, 18 on a page. Character, Nāgara of the 18th century. Appearance, discoloured. There are 39 slokas, with comments here and there showing that the whole of the Vedic literature rests on Brahmavāda. 76
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy