SearchBrowseAboutContactDonate
Page Preview
Page 917
Loading...
Download File
Download File
Page Text
________________ ( 864 ) ननु कोऽयं रोधः को पा निरोध इति चेत्, उच्यते । लोकवेदसमाधिभाषाप्रसिद्धपशुपुत्रादिपुरुषोत्तमसायुज्यान्तयावत्फलेभ्यो निवृत्ती रोधः । रोधपूर्विकान्त्योपाधिकप्रियत्वनिबन्धना भगवनमात्रोपाधिकप्रियत्वनिबन्धना भगवत्परता निरोधः। रोधे भजनानन्दातिरिक्तयाषत्फलनिरपेक्षता, निरोधे तु स्वात्मनोपि निरपेक्षता। The end of the text: नातः परतरो मन्त्रो नातः परतरम्भवः । नातः परतरा विद्या तीर्थ नातः परात् परम् । Colophon of the text :--- इति श्रीवल्लभदीक्षितविरचितं निरोधलक्षणं सम्पूर्ण ॥२॥ Commentary : मन्त्रो मननीयः नितरां गोपनीयश्च । स्तवो भगवत्प्रसादहेतुः । विद्या काम्यमानयावदर्थसाधनं । तीर्थं प्रतिबन्धकीभूतदुरितनिचयनिरसनपूर्वकं तत्प्राप्तिसम्पादकभागधेयोद्बोधकमित्यर्थः । Colophon of the commentary :-- इति निरोधलक्षणविवृतिः । See I.O. No. 1018. 8779 10292. पतावलम्बन Patrāvalambana. By Vallabha Dikṣita. Substance, countrymade paper. 111x4 inches. Folia, 5. Lines, 9 on a page. Extent in slokas, 135. Character, modern Nāgara. Appearance, fresh. Complete. Beginning :-[अथ पत्रावलम्बनमूलं लिख्यते श्रीवल्लभो जयति जयति । श्री॥ In a later hand].
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy