SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ ( 863 ) After this a śloka runs thus आचार्यमानसशताष्टकमौक्तिकानि श्रीविठ्ठलोक्तिरससागरनिर्गतानि । श्रीवल्लभोक्तविवृतेर्गुणगुम्फितानि कुर्वन्तु कण्ठभुवि भक्तजना जपार्थम् See I0. Catal No. 2516. 8778 1605. निरोधलक्षण Nirodhalalesana. By Vallabha Dīkşita with an anonymous commentary, Substance, countrymade paper. 10 X5 inches. Folia, 9. page. Extent in slokas, 200. Character, Nägara. Date (?). fresh (mouse-eaten in the lower border). Lines, 9 on a Appearance, The work begins : श्रीमद्भागवतसुबोधिन्यां अन्येषु च स्वग्रन्थेषु निरोधस्य निगद्यमानत्वात् तमाचक्षाणः तदवश्यम्भावसूचकं मनोरथस्वरूपमाह "यञ्च दुःखं यशोदायां नन्दादीनाञ्च गोकुले । गोपिकानाञ्च यदुःखं तत् दुःखं स्यात् मम क्वचित् ॥१॥ गोपिकानां तु इत्यन्तेन सर्वोत्कृष्टता श्रेष्ठतमता च सूचितेति शेयं । स्यादिति प्रार्थनायां लिङ् । क्वचिदिति दुर्लभत्वं । तथा च नदियाविर्भूतो भगवान् मातृचरणादीनां विरहानुभवार्थ माथुरात् (१) गतस्तदा यद्विरहात्मकं दुःखं समजनि तद् भवेदित्यर्थः। विप्रयोगदशायां ताशरसिकानुभवसाक्षिकान्तरसुखविषयकं मनोरथमाहुः। "गोकुले गोपिकानान्तु यत् सुखं व्रजवासिनाम्। . यत् सुखं समभूत् तन्मे भगवान् किं विधास्यति ? ॥२॥ There are altogether 20 verses, which form the text and the rest is the commentary. The definitions of रोध and निरोध are given in leaf 4B:
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy