SearchBrowseAboutContactDonate
Page Preview
Page 915
Loading...
Download File
Download File
Page Text
________________ 1308. सर्वोत्तमस्तोत्रविवृति Sarvottamastotravivxti. Folia, 62. Date ( ? ). (862) 8777 Substance, countrymade paper. 8x4 inches. a page. Extent in slokas, 860. Character, Nāgara fresh. Prose. Generally correct. Complete. It begins : A copious commentary on Sarvottamastotra by Vitthala Dikṣita. श्री गोपीजनवल्लभाय नमः । नत्वा पितृपदाम्भोजमैहिकामुष्मिकार्थदम् । तत्प्रोक्ताचार्य्यनामानि विवरिष्ये यथामति | १ | योग्य एवाहं तन्नामविवृतौ स्वतः । स्वयत्वेनैव कृपया योग्यतां मयि दास्यति ॥ २ ॥ Lines, 7 on Appearance, श्रीमत्पितृचरणाः श्रीमदाचार्य्यीणामलौकिकनामानि प्रकटयितुमाचार्याणां स्वरूपं तत्प्राकट्यहेतुञ्च वक्तुं आचार्यैकप्रकटितभक्तिमार्गप्रतिपाद्यं सर्व्वश्रुतिश्रीभागवतगीताद्यने कालौकिकप्रमाणसिद्धं पूर्वोक्तप्रमेयमूलभूतं साक्षात् पुरुषोत्तमस्वरूपं सर्व्वमूलत्वेन मङ्गलार्थं स्तुवंति - प्राकृतधर्मानाश्रयमिति । It ends : एवं स्तोत्रजपाधिकारिणो निरूप्य स्तोत्रसमप्तिं निरूपयन्ति । इति श्रीमदिति । एवमाचार्य्यनामानि विवृतानि यथामति । पितृपादाब्जकृपया नानालाघनतो मया ॥ १ ॥ यद्यत्र बुद्धिदोषेण विवृतावन्यथाकृतिः । क्षमन्त्वाचार्य्यचरणा मद्भक्तोयमिति स्वतः ॥ २ ॥ श्रीमत्प्रभुचरणैकतानश्रीवल्लभविरचिता Col.:― - इति स्तोत्रविवृतिः सम्पूर्णा । सर्वोत्तम -
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy