________________
1308. सर्वोत्तमस्तोत्रविवृति Sarvottamastotravivxti.
Folia, 62. Date ( ? ).
(862)
8777
Substance, countrymade paper. 8x4 inches. a page. Extent in slokas, 860. Character, Nāgara fresh. Prose. Generally correct. Complete.
It begins :
A copious commentary on Sarvottamastotra by Vitthala Dikṣita.
श्री गोपीजनवल्लभाय नमः ।
नत्वा पितृपदाम्भोजमैहिकामुष्मिकार्थदम् । तत्प्रोक्ताचार्य्यनामानि विवरिष्ये यथामति | १ | योग्य एवाहं तन्नामविवृतौ स्वतः । स्वयत्वेनैव कृपया योग्यतां मयि दास्यति ॥ २ ॥
Lines, 7 on Appearance,
श्रीमत्पितृचरणाः श्रीमदाचार्य्यीणामलौकिकनामानि प्रकटयितुमाचार्याणां स्वरूपं तत्प्राकट्यहेतुञ्च वक्तुं आचार्यैकप्रकटितभक्तिमार्गप्रतिपाद्यं सर्व्वश्रुतिश्रीभागवतगीताद्यने कालौकिकप्रमाणसिद्धं पूर्वोक्तप्रमेयमूलभूतं साक्षात् पुरुषोत्तमस्वरूपं सर्व्वमूलत्वेन मङ्गलार्थं स्तुवंति - प्राकृतधर्मानाश्रयमिति ।
It ends :
एवं स्तोत्रजपाधिकारिणो निरूप्य स्तोत्रसमप्तिं निरूपयन्ति । इति श्रीमदिति ।
एवमाचार्य्यनामानि विवृतानि यथामति ।
पितृपादाब्जकृपया नानालाघनतो मया ॥ १ ॥ यद्यत्र बुद्धिदोषेण विवृतावन्यथाकृतिः । क्षमन्त्वाचार्य्यचरणा मद्भक्तोयमिति स्वतः ॥ २ ॥
श्रीमत्प्रभुचरणैकतानश्रीवल्लभविरचिता
Col.:― - इति स्तोत्रविवृतिः सम्पूर्णा ।
सर्वोत्तम -