________________
( 861 ) उपासनादिमार्गातिमुग्धमोहनिवारकः । भक्तिमार्गे सद्धमार्गवैलक्षण्यानुभूतिकृत् ॥ २४ ॥ पृथक्शरणमार्गोपदेष्टा श्रीकृष्णहाईवित् । प्रतिक्षणनिकुञ्जस्थलोलारससुपूरितः ॥ २५ ।। तत्कथाक्षिप्तचित्तस्तत्विस्मृतान्यो व्रजप्रियः । प्रियव्रजस्थितिः पुष्टिलीलाकर्ता रहः प्रियः ॥ २६ ॥ भक्तेच्छापूरकः सर्वाज्ञातलीलोऽतिमोहनः । सर्वासक्तो भक्तमात्रासक्तः पतितपावनः ।। २७ ।। स्वयशोगानसंहृष्टहृदयाम्भोजविष्टरः । यशःपीयूषलहरोफ्लावितान्यरसः परः ॥ २८ ॥ लीलामृतरसाकृताखिलशरीरभृत् । गोवर्द्धनस्थित्युत्साहस्तल्लीलाप्रेमपूरितः ॥ २६ ॥ यज्ञभोक्ता यज्ञकर्ता चतुर्वर्गविशारदः । सत्यप्रतिज्ञस्त्रिगुणातीतो नयविशारदः ॥ ३० ॥ सत्कोत्तिवर्द्धनस्तत्त्वसूत्रभाष्यप्रदायकः । मायावादाख्यतुलाग्निब्रह्मवादनिरूपकः ।। ३१ ॥ अप्राकृताखिलाकल्पभूषितः सहजस्मितः । त्रिलोकीभूषणं भूमिभाग्यं सहजसुन्दरः ॥ ३२ ॥ अशेषभक्तसम्प्रार्थ्यचरणाब्जरजोधनः। इत्यानन्दनिधेः प्रोक्तं नाम्नामष्टोत्तरं शतम् ॥ ३३ ॥ श्रद्धाविशुद्धबुद्धिर्यः पठत्यनुदिनं जनः । स तदेकमनाः सिद्धिमुक्तां प्राप्नोत्यसंशयः ।। ३४ ॥ तदप्राप्तौ वृथा मोक्षस्तदाप्तौ तु कृतार्थता । अतः सर्बोत्तमस्तोत्रं जप्यं कृष्णरसार्थिभिः ।। ३५ ।।