________________
( 856 ) A commentary on Vallabhācārya's Bhaktivardhini, by his disciple, whose name is not given. Beginning :
श्रीगोपीजनवल्लभाय । श्रीगोकुलेशो जयति । नत्वा स्वाचार्य्यपदाब्जं कृपामधुपपूरितं तत्परागारक्तबुद्धया व्याख्यास्ये भक्तिवर्द्धिनीं । १ । तद्बुद्धिदृढ़तासिद्धेय पितृपादरजांस्यहं हृद्याधाय प्रवृत्तोऽस्मि नान्यथेति हि निश्चितं । २। अथाचार्यचरणाः स्वमार्गाङ्गीकृतानां स्वमार्गीयभक्तिवृद्धिप्रकारमजानतां कृपया तजज्ञापनाय
तवृद्धिप्रकारं प्रतिजानीते-यथेति । End :
यद्यपीश्वरवाक्यानि दुर्बोधानि सदात्वतः तत्कृपातो यथाबोधं विवृतानि च तान्यथ । ३ । बुद्धिदोषेण यद्यत्र व्याहृतौ चेद्विपर्यायः
क्षमन्ताचार्याचरणाः स्वकीयेषु दयालयः । ४ । Colophon:
इति श्रीपितृचरणकतानश्रीश्रीवल्लभविरचिता भक्तिविवर्धिनीविवृतिः सम्पूर्णा ।
8775
1384B. भक्तिवद्धि नीविवृति
Substance, country-made paper, 12 X 5 inches. Folia, 6. Lines, 14 on a. page. Tripatha form. Character, Nagara. Date, Samvat 1867. Appearance, tolerable. The text in verse and the commentary in prose. Generally correct. Complete.
The Text is by Vallabhācārya and the commentary by Svācāryacarana. The Text consists of ll verses. They are:
यथा भक्तिः प्रवृद्धा स्यात्तथोपायो निरूप्यते । बीजभावे दृढ़े तु स्यात्यागाच्छ्रवणकीर्तनात् ॥ १॥