________________
( 855 ) Beginning :
प्रणम्य पितृपादाब्जपरागमनुरागतः । कृपया विशदीकुर्म इवास्तमुक्तावलीम् (?) ॥ स्वसिद्धान्तेति । अग्रे वक्ष्यमाणैर्बहुभिः मिथःविरुद्धैः सिद्धान्तः शास्त्रार्थसन्देहे। तन्निरासाय स्वसिद्धान्तरूपं शास्त्रार्थ निश्चयत् पक्ष्यामीत्यर्थः। तमेवाहु:कृष्णसेवेति । फलात्मकनामोत्तयाः स्वतः पुरुषार्थत्वेन सेवाकृतिः स्वसिद्धान्तो न तु अन्यशेषत्वेन इति ज्ञाप्यते । सेवा हि सेवकधर्मः तदुक्त्या जीवानां अशेषाणां सद्यजदासत्वं शपितम् ... ... ...
सदेति......तथेदमित्यादिकम् । From the examination of the MS. it appears that there were 17 verses entitled Bhaktisiddhānta. The first verse is
नत्वा हरि प्रवक्ष्यामि स्वसिद्धान्तविनिश्चयम् । कृष्णसेवा परा कार्य्या मानसी सा परात्मज ॥१॥
and the last verse
न ग्राह्यमिति वाक्यं हि भिन्नमार्गपरं मतं ।
सेवकानां यथा लोके व्यवहारः प्रसिद्धयति ॥ One this short verified treatise there was a short commentary on which the present MS. is a commentary on the second remove. The text appears to be by Vallabhācārya, the commentary by Gokulanātha and the sub-commentary by Pädapadmācārya.
8774
9715. भक्तिविवद्धि नीविवृति
Bhaktivivardhinīvivrti. Substance, country-made paper. 12 X 55 inches. Folia, 10. Lines, 9 on a page. Extent in Slokas, 285. Character, Nagara. Date, (?). Appearance, tolerable. Prose. Generally correct. Complete.