________________
( 849 ) पुरुषार्थाश्चत्वारस्तत्र त्रिवर्गविधानं भगवानेव करोति मोक्षस्तु भत्तानामेव नापेक्षित इति भक्तिमार्गे न कोपि पुरुषार्थः सिध्यतीत्याशङ्कय भक्तिमार्गीयं तच्चतुष्टयं भिन्नमेवेत्याह चतुर्भिः
पूर्वमिन्द्रं प्रति प्राह ततो भक्त्याग्रतो हरिं। दृष्ट्या तत् प्रार्थयामास पुष्टिम॒ष्टफला यतः॥१॥ आद्य तु पुष्टिमार्गीयो धर्मः स्मरणकीर्तने । सेवा चेति त्रयं तेन प्रार्थितः स निरूप्यते ॥२॥ ... ... ... ... ... .... ॥३॥ अहं हरे तव पादै [क मूल
दासानुदासो भवितास्मि भूयः । मनः स्मरेतासूयतेर्गुणान् वै
गृणीतवाक्कर्म करोतु कायः ॥ १॥ (Comm.) अहमिति। हे हरे अहं तव etc., etc.
8767 10376. चतुःश्लोकी Caluhloki.
By Vallabhācārya. With a commentary by Vrajarāju, entitled
Bhāva-tara
Substance, foolseap paper. 10 X 6.5 inches. Folia, 10. Lines, 12 on a page. Extent in slokas, 180. Character, modern Nagara. Date, Samvat 1911. Appearance, fresh. Complete.
Colophon :
इति श्रीव्रजवधूप्राणेशपादपद्मात्मकपुष्टिमार्गे चकोरनेत्रानन्दश्रीवल्लभाचार्योक्तचतुःश्लोकीविवृतिः भावतरङ्गिणी श्रीश्यामलतनुजवजराजकृता संपूर्णतामगात् ॥ Post-Col:
इदमक्षरं व्रजभूषणदासदीसाबालस्य (?)। संवत् १६४१, ज्येष्ठ कृष्ण ६॥
74