________________
( 850 ) Beginning :
अथ चतुःश्लोकीविवृतिलिख्यते ॥ श्रीमद्रासरसामृताधिविलसद्गोपीशपादाम्बुजद्वन्द्वस्नेहविलासदानकरणे श्रीपारिजातोपमः । स्फूर्जद्गोपकदम्बिनी विलसितप्रेमाख्यवांकरोत्
भूयान्मे हृदि सन्ततं दुरितहृच्छ्रीविठ्ठलो पालभिः ॥ भगवदीयानां धर्मादिचतुष्टयं भगवानेवेति स्वीयेषु कृपया मदावार्यचरणाः चतुर्भिः श्लोकैः तदेव तज्ज्ञापनार्थं विवृण्वन्ति ॥ (T) सर्वदा सर्वभावेन भजनीयो विजाधिपः । स्वस्यायमेव धर्मो हि नान्यः क्वापि कदाचन ॥
8768 10287. Tantei Gadyārtha.
By Vallabha. Substance, country-made paper. 11 X 54 inches. Folia, 3. Lines, 9 on a page. Extent in Slokas, 50. Character, modern Nagara. Appearance, fresh. Complete.
The central idea of the śrīmad-Bhāgavata is shown in prose to be one of absolute surrender of all, one has, to God-and God alone.
Beginning :वेदान्तभाष्यवरभागवतोपलब्धस्वात्मार्पणार्थमनुगद्य निरूपणार्थः । स्वानन्यसेवनपरायणपुष्टिपक्षा साक्षादहो विजयते भगवन्मुखोक्तिः ॥
ननु कथमेघमुच्यते, भागवतोपलब्धमिति। तत्र हि श्लोकरूपतानिबंधनादिति चेत्, न । सूच्यते हि श्रीभागवते चतुर्थस्कन्धे पुरंजनोपाख्यानं
तत्र पूर्वतरः कश्चित् सखा ब्राह्मण आत्मवान् ।
सान्तयन् वस्तुना साम्बा तामाह रुदतीं प्रभो॥ etc., etc. End :
एवं भावे मम सदानन्द एच प्रथमं शरणं नान्य इति साधनफलरूपत्वेन श्रीभाग+ + + गृह्यतामिति श्रीभगवन्मुखो[क्ति]तात्पर्य्य विभाषितं श्रीवल्लभेन ॥