________________
( 848 ) The object of the commentary
तदर्थं श्रीहरिः साक्षात् स्वस्य वह्नि स्ववाक्पति । चकार प्रकटं लोके श्रीवल्लभमिलातले ॥ तैरेव श्रीमदाचार्यः पुष्टिमार्गानुगामिनां । स्वसिद्धान्तावबोधार्थं चतुःश्लोकी निरूपिता ॥ यस्याः पूर्वपदार्थेभ्यः पृथग्धादितुय्यकं ।
सत्वरं बुध्यते तस्यां विवृतिः क्रियते मया ॥ Colophon :
इति श्रीकृष्णवागीशसिद्धान्तस्य प्रकाशिका ।
चतुःश्लोकीप्रसादेन तस्यैव धिवृता मया ॥ इति श्रीमत्पितृचरणकतानश्रीवल्लभविरचितचतुःश्लोकीप्रकाशः समाप्तः । Post-Col:१८६३ माघसुदी १३ ।
8766 10274. चतुःश्लोकी Catuhsloki. By Vallabha with Vitthala's commentary,
Substance, country-made paper. 91x51 inches. Folia, 8. Lines, 10 on a page. Extent in slokas, 150. Character, modern Nagara. Appearance, fresh. Complete.
Colophon:
इति वृत्तचतुःश्लोकीव्याख्या। समाप्तं संपूर्णम् ॥ श्रीविठ्ठलदीक्षितविरचितम् ॥ The Text constitutes three series of ślokas under the three heads--(1) Dharma, (2) Artha and (3) Kāma and (4) one sloka only under the heading of Moksa. Beginning:
श्रीकृष्णाय नमः ॥ श्रीगोपीजनघल्लभाय नमः ॥ अथ वृत्तचतुःश्लोकीव्याख्या ली।