________________
( 841 ) कृष्णवर्ण त्विषा कृष्णं साङ्गोपाङ्गास्त्रपार्षदं । यज्ञैः संकीर्तनप्रायैर्यजन्ति हि सुमेधसः ॥ मुखारविन्दनिष्यन्दमरन्दभरतुन्दिला। ममानन्दं मुकुन्दस्य सन्दुग्धां वेणुकाफली ॥ श्रीचैतन्यमुखोद्गीर्णा हरेकृष्णेति वर्णकाः । मजयन्तो जगत् प्रेना विजयन्तां तदाहयाः ॥
The object and the scope of the work :
श्रीमत्प्रभुपदाम्भोजैः श्रीमद्भागवतामृतम् । यदुक्तानि तदेवेदं संक्षेपेण निषेव्यते । इदं श्रीकृष्णतद्भक्तसम्बन्धादमृतं द्विधा। आदौ कृष्णामृतं तत्र सुहृद्भिः परिवेश्यते ॥ निर्बन्धं युक्तिविस्तारे मयात्र परिमुच्यता। यतस्तैः शास्त्रयोनित्वादिति न्यायप्रदर्शनात्॥ शब्दस्यैव प्रमाणत्वं स्वीकृतं परमर्षिभिः । किञ्च तर्काप्रतिष्ठानादिति न्यायविधानतः ॥ अमीभिरेव सुव्यक्तं तर्कस्यानादरः कृतः । अथोपास्येषु मुख्यत्वं वक्तुमुत्कर्षभूमतः ॥ कृष्णस्य तत्स्वरूपाणि निरूप्यन्ते क्रमादिह । स्वयं रूपस्तदेकात्मरूप आवेशनामकः ॥ इत्यसौ त्रिविधं भाति प्रपश्चाभीतधामसु । तत्र स्वयंरूपः-- अनन्यापेक्षि यद्पं स्वयंरूपः स उच्यते । यथा ब्रह्मसंहितायांईश्वरः परमः कृष्णः सच्चिदानन्दविग्रहः ।
अनादिरादिगोविन्दः सर्वकारणकारणम् ॥ इति So this is only the first part devoted to Srïkrsņa. The second, evidently, is devoted to his Bhaktas.
Primarily based on the Bhāgavata Purāna it gives extracts from other Purānas by way of illustration,
73