SearchBrowseAboutContactDonate
Page Preview
Page 895
Loading...
Download File
Download File
Page Text
________________ It ends :-- यथा तन्त्रे— on ( 842 ) कन्दर्पकोट्यद रूपशोभा निराज्य पादाब्जनखाञ्चलस्य । कुत्राप्यदृष्टाश्रुतरम्यकान्ते श्रीदशमे च ध्यानं परं नन्दसुतस्य वक्ष्ये ॥ त्रैलोक्य सौभगमिदं च निरीक्ष्य रूपं यद् गोद्विजद्रुममृगाः पुलकान्यविभ्रन् । For a full description of this, see IO. Catal. No. 3540. 8760 3551. श्रीकृष्णसन्दर्भ or भागवतसन्दर्भ Srikṛṣṇasandarbha or Bhāgavatasandarbha Substance, country-made paper. 172 x 44 inches. Folia, 172. Lines, 10 a. page. Extent in slokas, 7300. Character, Bengali. Date, saka 1690. Appearance, fresh. It contains the first and the 4th sandarbhas olny. The first sandarbha begins श्री श्रीकृष्णाय नमः कृष्णवर्णं त्विषा कृष्णं साङ्गोपाङ्गास्त्रपार्श्वदम् । यज्ञैः सङ्कीर्त्तनप्राय' यजन्ति हि सुमेधसः ॥ अन्तः कृष्णं बहिर्गौरं दर्शिताङ्गादिवैभवम् । कलौ सङ्कीर्त्तनाद्यश्च कृष्णचैतन्यमाश्रिताः ॥ It ends in 11A. इति श्रीकलियुगपाचनस्वभजन विभजनप्रयोजनावतारश्रीश्रीभगवत्कृष्णचैतन्यदेवचरणानुचर विश्ववैष्णवराजसभासभाजनभाजन श्रीरूपसनातनानुशासनभारतीगर्भे श्रीभागवतसन्दर्भे तत्त्व सन्दर्भो नाम प्रथमः सन्दर्भः । For the fourth sandarbha, see L. 1658.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy