________________
( 840 ) यथा पाद्म-यथा राधा प्रिया विष्णोस्तस्याः कुण्ड प्रियं तथा
__ सर्वगोपीषु सैवैका विष्णोरत्यन्तवल्लभा । ४१ । आदि पुराणे-त्रैलोक्ये पृथिवी धन्या तत्र वृन्दावनं पुरी
तत्रापि गोपिकाः पार्थ तत्र राधाभिधा मम । ४२ । इति । The last colophon :- इति श्रीलघुभागवतामृते भक्तामृतं समाप्त।
श्रीरामचन्द्राय नमः।
Laghubhāgavatām?ta is a treatise on Vaisnavism. The object of this is to establish the divinity of Srikrsna and the superiority of Matsya, Kūrma, Varāha and the other incarnations of Srikrsna, over all the Gods including Brahmā, Vişņu and Maheśvara. It compares also His devotees with reference to their depths of devotion to Him, and assigns them all a place even above Śrīkışņa.
This MS. gives no name of the author, which we know from an excellent edition published by Valaichand Goswami ani Atulakrishna Goswami, Calculla.
8759
10798. संक्षपभागवतामृत Samisepabhagavatamyla
By Rūpa Gosvami Sulystance, country-made paper. 15x5 inches. Folis, 23. Lines, 13 on
page. Extent in Slokas,750. Character, Bengali. Date, Sk. 1711. Appearance, fresh. Complete.
Colophon.
इति श्रीसंक्षेपभागवतामृतं नाम संपूर्ण । Post-colophon :
शक १७१४।२।१० । ११ । ३२ श्रीनिमानन्ददेवशर्मणा लिखितमिति पुस्तकश्च । Beginning :
ॐ नमो गणेशाय । नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे । यो धत्ते सर्वभूतानामभयायोशतीः कलाः ॥