SearchBrowseAboutContactDonate
Page Preview
Page 887
Loading...
Download File
Download File
Page Text
________________ ( 834 ) 8752 3907. हरिभक्तिकल्पलतिका Iuribhaktiliulpulatika By Srikrsna Sarasvati. Substance, countrymade yellow paper. 18 X4 inches. Folia, 23. Lines, 9 on a page. Extent in slokas, 912. Character, Bengali. Date, Saka 1766. Appearance, fresh. Complete. Colophon: इति श्रीकृष्णसरस्वतीविरचितायां हरिभक्तिकल्पलतिकायां चतुर्दशस्तवकः। Post-colophon. समाप्तेयं श्रीहरिभक्तिकल्पलतिका । लेखके भक्तिरस्तु सदा। शकाब्दाः १७६६।७।२८। श्रीराधाकृष्णपाइपद्म मम मनोऽलि[T ? भूयात् । रिपुषष्ठतुरङ्गमसाङ्कमिते सुशाक-सुदिने सुतिथौ च मुदा । हरसंस्मरतो द्विजरामलिपीहरिभक्तिरता सुबभूष शुभा ॥ 8753 4103. Haribhaktikalpalatikā Substance, palmleaf. 14X1 inches. Folia, 41. Lines, 4 on a page. Extent in Slokas, 850. Character, Udiya of the early 18th century. Appearance, discoloured. Complete. Beginning : सर्वात्मानमशेषलोकपितरं सर्वेश्वरं शाश्वतम् यं नो वेत्ति जगनिवासममृतं यन्माययान्धं जगत् । यं ज्ञात्वा यतिनो विशन्ति परमानन्दाचबोधन्तु ये तं भक्तप्रियवान्धवं शरणदं वन्दे मुरद्वेषिणम् ॥ वजस्त्रीणां प्रेमप्रषणहृदयो वा किमथवा जपायुक्तो भक्तेष्वसुरनिधनच्छानि पुनः । अपि स्वात्मारामो य इह विजिहीर्षुर्वजमगात् तमानन्दं चन्दे नवजलदजालोदरनिभम् ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy