________________
( 833 ) यत्र प्रेमभक्तिसिद्धान्तप्रवर्तकः कलिप्रियस्य शिष्यस्तपास्याख्यः ॥ २७ ॥ यत्र प्रेमप्रणयस्नेहमानरागानुरागमहाभावमोदनमादनमोहनाभिधा यथोत्तरं ज्येष्ठा रतिपतिप्रेष्ठा राजकुमारश्रेष्ठाः ॥ Leaf 81A. Commentary :---
अद्भुतेन मयोनीतमद्भुतं प्रेमपत्तनम् । प्रियः प्रविश्य प्रीणातु रतिः क्रीणातु मामिति ॥
सुवर्णतुमनोऽचितं सुखदचित्रपर्णाचितं । मनोक्षगुरुतागुणं मुखरवीरचित्रासनम् ॥ शरासनमुमापतेरिव ममेदमत्यद्भुतं । सुविक्रमकृशेतरैरपि नयस्पृशे पुस्तकम् ॥ विशत भो रसवित्तमसत्तमाः प्रणयपत्तनमेतदनुत्तमम्। वचसि चेत् पिकताधिकता मते रसिकता यदि ते सिकतायते ॥
Colophon of the commentary (of the text too).
इति श्रीरसिकोत्तंसरचितं प्रेमपत्तनाख्यं
परमप्रेमसर्वस्वपूर्ण सम्पूर्णतामगात् ॥ Postcolophon. संवत् १९२६ ।
The authorities consulted in the work are (1) Ramanuja, (2) Kiroktivilāsa, (3) Premabhaktisiddhānta, (4) Bhagavadgitā, (5) Daśamaskandha (Bhāgavata), (6) Viśvanātha Cakravarti, 7) Prabodhānanda Sarasvati, (8) Skandapurāņa, (9) Dānakelikaumudi, (10) Rupagosvāmī, (11) Gadādhara Bhatta, (12) Garga, (13) Suka, (14) Vrajeśvarī, (15) Jayadeva (in the Gitagovinda), (16) Lalitamadhava, (17) Gopalakrsna Gosvāmī, (18) Caitanyacaritāmặta.
72