SearchBrowseAboutContactDonate
Page Preview
Page 888
Loading...
Download File
Download File
Page Text
________________ ( 835 ) असत्यमपि संसारं यद्भक्तिः सत्यतां नयेत् । गोपीनां हृदयानन्दं तमानन्दमुपास्महे ॥ पुण्याम्भोधिभवा तमोविघटिनी सत्सङ्गमूलोत्तमा श्रद्धापल्लविनी विरक्तिकलिका प्रेमप्रसूनोज्ज्वला । सान्द्रानन्दरसावहश्च परमज्ञानं फलं बिभ्रती सेयं श्रीहरिभक्तिकल्पलतिका भूयात् सतां प्रीतये । क्वाहं मन्दमतिर्जड़ोऽनधिगतश्रुत्यादिशास्त्रागमो विद्यातत्त्व विवेकनिर्मलधिया भक्तिः क्व विश्वेशितुः ॥ स्वं चित्तं तदपि प्रमार्य मथतां विज्ञातुकामोऽप्यहम् कुर्वे साहसमीदृशं यदि तु तत् क्षन्तुं महान्तोऽर्थये । अथ नित्यसत्यामलतया (१) सर्वप्रभवत्वेन परमकारुणिकतया परमानन्दप्रदत्वेन परमानन्दवासुदेव एव भजनीय इति तन्महिमानमावेदयन्नाह । विदानन्दाम्भोधौ भवति विहरन्तोऽपि भगवन् विदुस्ते माहात्म्यं न खलु विधिशम्भुप्रभृतयः । तथापि त्वत्पादाम्बजमङ्गलवामोदमविदन् (?) जड़ोऽपीहे वक्तुं तदिह किमियं मे चपलता ।। A trait on devotion to Srikrsna. 8B. इति श्रीहरिभक्तिकल्पलनिकायां प्रथमः स्तबकः। 15B.इति द्वितीयः स्तवकः । 18B. • तृतीयः स्तवकः । 19B. चतुर्थस्तवकः । 26A. ० पञ्चमस्तवकः। 30A. ० षष्ठस्तवकः। 32B. ° सप्तमस्तवकः । 358. • अष्टमस्तवकः। 36B. ० नवमस्तवकः। 38A. ० दशमस्तवकः। 39A. ० एकादशस्तधकः। 40A. . द्वादशस्तवकः । 40B. ० त्रयोदशस्तवकः । 41B. ० चतुर्दशस्तचकः । Post-colophon statement :श्रीमद्भक्तिमाश्रितेन जगन्नाथेन शर्मणा लिखितमिदं घनश्यामभञ्जस्य । It ends thus: श्रीमद्भागवते महामुनिकृते सत्येऽप्यनन्तात्मके सन्तो मत्कृतिकल्पिनामपि धरीध्यन्ते गुणग्राहिणः ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy