SearchBrowseAboutContactDonate
Page Preview
Page 883
Loading...
Download File
Download File
Page Text
________________ ( 830 ) अथ केश्चिच्छिष्यैर्भाष्यप्रमेयाणि परिपृष्टः स तानि संक्षेपावक्ष्यन्ति [नि] विनायैतत्पूर्तये मालमाचरति-जयतीति । As would appear from the commentary of the last verse quoted above, the Gajapati Kings of Uạişyā also are made avatāras of Hari. नित्यमिति। अत्र श्रीकृष्णचैतन्यः स्वपूर्खचतुर्थो रसिफमुरारीति त्रयः प्रतिपाद्यन्ते। प्रथमे चैतन्यात्मा चिद्विग्रहः गजपतिग्राहप्रस्तो गजेन्द्रः, द्वितीये चैतन्यनामा आत्माधि+शच्या जगन्नाथ मिश्रात् प्रकटः गजपतिः प्रतापरुद्रो नृपतिः, तृतीये चैतन्यात्मा शचीसूचिनि(?) निषिष्टचित्तः गजपतिगोपालदासाख्यः करी॥ वेदान्तवागीशकृतप्रकाशप्रमेयरत्नापलिकान्तिमाला। गोविन्दपादाम्बुजभक्तिभाजा भूयात् सतां लोचनरोचनीया ।। Colophon: इति श्रीप्रमेयरत्नापल्या कान्तिमाला टिप्पनी पूर्णा , शुभमस्तु , - 8750 4100. __Substance, palmleaf. llxl inches. Folia, 13 by counting. Lines, 4 on a page. Character, Udiya in a very modern hand. Appearance, fresh. A fragment of a work on Vedānta of the school of Caitanya containing an exposition of the prameyas, objects of knowledge. It begins thus : श्रीपरमभगवते नमः। अथ प्रमेयाणि निर्णीयन्ते । तानि च पञ्चधा ईश्वरजीवप्रकृतिकालकर्मभेदात्तत्र घिभुज्ञानानन्दसार्वज्ञयादिगुणवान् पुरुषोत्तम ईश्वरः। विज्ञानमानन्दं ब्रह्म, सत्यं शानमनन्तं ब्रह्म, सर्वज्ञः सर्वचित् सत्यकाम: सत्यसंकल्पः सच्चित्तमः पुरुष इत्यादिश्रवणात् । स च सर्वेषां स्वामी जनिविनाशगन्यः।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy