SearchBrowseAboutContactDonate
Page Preview
Page 865
Loading...
Download File
Download File
Page Text
________________ ( 812 ) पयः : षष्ट्या पशुपतिमहं देवमस्ताविषं यैः अन्तःसारैरखिलजगतामन्तरात्मानमेकम् । + + तेषां प्रविशदयितुं भग्नवाचाटवाचां वृत्तिं कु विषमविवृतिं वृद्धवर्त्मानुगानाम् ॥ इह यद्यपि निष्कलं निष्क्रियं शान्तं 2B, “यत्तु पञ्चाक्षरी तस्यां शिव इत्यक्षरद्वयम्” श्रुतिपुराणाभियुक्तसूक्तिसमर्थितसकलदुरितसंहरणसामथ्यत्कर्षेण नाम्ना + + + निद्दिशति शिवमिति" The MS. breaks off in the middle of the commentary on the 49th verse. The author's name is not found in the incomplete manuscript. 8730 8908. Sivatattvaviveka. (With the text.) Being a commentary on a hymn to Siva in 60 verses by the author himself. Substance, country-made paper. 11 x 4 inches. Folia, 105. Lines, 10, 11 on a page. Extent in slokas, 3,600. Character, Nagara. Date, Samvat 1694. Appearance, old and repaired. Complete. The 1st leaf is a restoration. It begins thus : यस्याहुरागमविदः परिपूर्णशक्तेरंशे कियत्यपि निविष्टममुं प्रपञ्चं तस्मै तमालरुचिभासुरं कन्धराय नारायणीसहचराय नमः शिवाय ॥ १ ॥ आकर्णाकृष्टधनुराहितमोहनास्त्रमारान्निरीक्ष्य मदनं कुपितस्य किञ्चित् शम्भोः समाधिसमये विकसत्कृशानुज्वालाकलापजटिलं निखिलं स्मरामः ॥ २ ॥ सर्व्वविद्यालतोपनपारिजातमहीरुहान् महागुरून् नमस्यामि सादरं सर्व्ववेदसः ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy