SearchBrowseAboutContactDonate
Page Preview
Page 866
Loading...
Download File
Download File
Page Text
________________ ( 813 ) निगम शिरसि निष्ठा नित्यवस्तुन्यभीप्सा भवचरणसरोजे भक्तिरव्याज सिद्धा । त्रयमपि हृदि येषां त्रातृसंसारशोकात् सहजमुपनतं ते सन्तु सन्तः समृद्धाः ॥ ४॥ पद्यैः षष्ठ्या पशुपतिमहं देवमस्ताविषं ये रन्तःसारैरखिलजगतामन्तरात्मानमेकं । भावं तेषां प्रविशदयितुं भग्नवाचाटवाचां वृष्तिं कुर्वे विषमविवृति वृद्धवर्त्मानुगानां ॥ End : आस्तां प्रसङ्गागत विशेषणान्तरविचारः । सर्व्वथापि भगवानुमासहायः परमशिवः सर्वोत्तरः सिद्धः इति स एव सर्व्वैनिषेव्यः इति सर्वोत्तरत्वव्यवस्थापनं तत्साध्यमर्थमुपदर्शयन्नेवमुपसंहरति । त्रयाणां देवानां भवतु सममैश्वर्यमथवा भवत्वेषां मध्ये भवभयहरः स्थाणुरधिकः । प्रसिद्धस्त्वं तावत् परमशिव सव्र्वोत्तर इति त्वमेवैकः सेव्यो भवसि सकलस्यापि जन्तोः ॥ इति श्री शिवतत्वविवेके श्रीसदाशिवस्य विश्वाधिकत्वव्यवस्थापनं । ॐ नमः शिवाय । संवत् १६६४ समये ज्यैष्ठसुदि नवम्यां तिथौ सोमवासरे लिखितमिदं पुस्तकं । शुभं भवतु लेखकपाठकयोः । 8731 9694 विभूतिदर्पण Vibhatidarpana. Substance, country-made paper. 14 x 5 inches. Folia, 3. Lines, 13 on & page. Extent in slokas, 100. Character, Nagara. Appearance, fresh. Prose and verse. Generally correct. Incomplete. Vibhutidarpana, a work dwelling on the greatness of Siva. It shows that the Dharmasastras and the Kalpasūtras are devoted to the glorification of Siva. Beginning : ॐ स्वस्ति श्रीगणपतये नमः । विभूतिदर्पणं वक्ष्ये शिवं नत्वा गुरूंस्तथा । पाखण्डे मतबोधाय हितार्थञ्च द्विजन्मनां ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy