SearchBrowseAboutContactDonate
Page Preview
Page 864
Loading...
Download File
Download File
Page Text
________________ ( 811 ) इति गोविन्दगोदुग्धां सीमामृतरसालिकां । संसारतापसन्तप्ताः स्वादयन्तु होमां मुहुः ॥ इति विश्वनाथ शिष्यगोविन्दस्मृतिविरचितायां शिवामृतरसालायां चतुर्थं प्रकरणं । संवत् १६८८ वर्षे मार्गशीर्षसुदि द्वादश्यां भृगुदिने लिखितं । 8729 5531. शिवतत्त्वविवेक: Sivatattvaviveka. Being a commentary on a hymn to Siva, consisting of 60 verses. Substance, country-made paper. 11 x 5 inches. Folia, 113, (of which 41st leaf is missing). Lines 11 on a page. Character, Nāgara of the 18th century. Appearance, discoloured. Incomplete at the end. It begins thus: श्रीगणेशाय नमः | यस्याहुरागमविदः परिपूर्णशक्तेः अंशे कियत्यपि निविष्टममुं प्रपञ्चम् । तस्मै तमालरुचिभासुरकन्धराय नारायणीसहचराय नमः शिवाय ॥ आकर्णकृष्टधनुराहितमोहनात्र आरान्निवीक्ष्य मदनं कुपितस्य किञ्चित् । शम्भोः समाधिसमये विकसत्कृशानुज्ञानकलापजटिलं नयनं स्मरामि ॥ सर्व विदुयलतोन्नद्धपारिजातमहीरुहात् । महागुरुं नमस्यामि सारदं सर्ववेदसः ॥ (?) निगमशिरसि निष्ठा नित्यवस्तुभ्यभीप्सा भवचरणसरोजे भक्तिरव्याज सिद्धा । पवमपि हृदि येषां त्रातृसंसारशोकात् सहजमुपागतं ते सन्तु सन्तः समृद्धाः ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy