________________
( 810 )
8727 8670. शिवतत्त्वबोध Sivatattvabodha. (By Yādavaji Vyāsa, son of Vyāsa Nrsimha.) Substance, country-made paper. 101 x 40 inches. Folia, 12. Lines, 14 on a page. Extent in slokas, 600. Character, Nagara. Date, Samvat 1747. Appearance, old. Complete.
Complete in 12 leaves.
संवत् १७४७ वर्षे कार्तिकसुदि ६ भौमवासरे देवलीयामध्ये भट्टविश्वनाथेन लिखितोऽयं ग्रन्थः। भट्टस्य श्रीवेणीदत्तस्येदं पुस्तकं ।
लग्नं लग्नं मनी लग्नं रामराजस्य धामनि । तृष्णया गौरवाक्रान्तं मग्नमानन्दधारिधौ ।
It ends :
श्रीमन्नृसिंहपदपङ्कजचिन्तनेन । श्रीरामकृष्णपदपङ्कजसेवनेन ॥ निर्णीय सर्वनिगमं द्विजनागरेण । श्रीयादवेन रचितः शिवतरवबोधः॥
8728 8875. शिवामृतरसाला Sivāmrtarasala. By Govinda Muni, the disciple of Visvanātha. Substance, country-made paper. 10x4 inches. Folia, 14-36. Lines, 10 on a page. Extent in slokas, 600. Character, Nāgara. Date, Samvat 1747. Appearance, discoloured.
A work on śivādvaita. 20A, इति शिवामृतरसालायां तृतीयप्रकरणं । It ends:
ज्ञानाग्नौ सुमहानास्ते दृश्यं तूलमिवाखले । तत्त्वं जातं ततो भिन्नं योगिनैव हि पश्यति ॥