SearchBrowseAboutContactDonate
Page Preview
Page 862
Loading...
Download File
Download File
Page Text
________________ ( 809 ) 8B, इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीमद्वैतविद्याचार्यश्रीविश्व. जिद्याजिश्रीरङ्गराजाध्वरिवरसूनोरप्ययदीक्षितस्य कृतौ शिवकर्णामृते पूर्वपक्षसंक्षेपः समाप्तः। अत्र क्रमः।-uttarapaksa is not complete. This has been printed at Madras. Vernacular versions of the work also exist. See Burnell 111A. 8726 856A. तत्त्वसंग्रह Tattvasamgraha. By Rāmeśvara Yati. Substance, Country-made paper. 121x5 inches. Folia, 18. Lines, 10. 11, 12 on a page. Extent in slokas, 406. Character, Nāgara. Apppearance, tolerable. Prose. Generally correct. Complete. Beginning: पशूनां पतिमीशानं नत्वा सोऽयं सदाश्रयं । रामेश्वरः शिवप्रीत्यै कुरुते तत्त्वसंग्रहं ॥ अथ तत्त्वत्रयं श्रुत्यागमपुराणप्रसिद्धं संगृह्यते। तत्र पतिः पशुः पाशश्चेति त्रीणि तत्तानि प्रसिद्धानि । तत्र च तत्तत्रयस्य सम्यग्बोधो मोक्षोपाय इत्यपि प्रसिद्धम् । It ends : तानि सूत्रानि त्रिविधानि हौत्रप्रयोगप्रतिपादकानां आश्वलायनादिप्रणीतानामाध्वर्यवप्रयोगप्रतिपादकानां बौधायनप्रणीतानां औद्गात्रप्रयोगप्रतिपादकानां द्राह्यायनादिप्रणीतानां भेदेन त्रैविध्योपपत्तः। व्याकरणस्य प्रयोजनं च लौकिकवैदिकपदसाधुत्वविज्ञानेन साधुपदान्यधिविद्य साधुपदानामूहनमपि । तञ्च व्याकरणं वृद्धिरादै जित्यारभ्य अ अ इत्यन्तं अष्टाध्यायात्मकं पाणिनिना महेश्वरप्रसादेनैव लब्धा प्रकाशितं। तत्र च कात्यायनप्रणीतं वार्तिकं तत्र वापि पातञ्जलं महाभाष्यं तदेतत् त्रिमुनिव्याकरणं माहेश्वरमेव वेदाङ्गत्वमित्युपाख्यायते। कुमारादिप्रणीतव्याकरणानि तु लौकिकशब्दसाधुत्वमात्रचरितानीति मन्तव्यं । 69
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy