________________
( 805 ) 3B, एवञ्च मौसलपाशुपतादीनामपि यथायथं ज्ञानातिशयात् ऊोर्द्ध तत्त्वाचाप्तिः परं पदं । तदुक्तं
मौसले कारुके चैव मायातत्त्वं प्रकीर्तितम् इति । तथा- व्रते पाशुपते प्रोक्तमैश्वरं परमं पदम् ॥
तत्रैवं बौद्धाभिमानादाणवादपि मलात् मोचकं ज्ञानमित्युक्तं समासव्यासाभ्यामिति ॥
4A, तत्र बौद्धादयो बुद्धितत्त्वान्तरबद्धविगलनान्मुक्ता अपि तदूद्धवर्त्यध्वान्तरावस्थितेरमुक्ता एव । 4A, श्रीस्वच्छन्दशास्त्रेऽपि
लौकिकानां पुनः दृष्टिः पुनः संहारमेव च ।
संसार-चक्रमारूढा भवन्ति घटयन्त्रवत् ॥ 5B, (Text), दीक्षापि वौद्धविज्ञानपूर्वा सद्योधिमोत्रिका ।
तेन तत्रापि बौद्धस्य ज्ञानस्यास्ति प्रधानता॥
ज्ञानाज्ञानकृतं चैतहित्वं स्वायम्भुवे रुरौ।
मतङ्गादौ कृतं श्रीमद्वेटपालादिदैशिकः ॥ 7B, (Text), कामिके तत एवोक्तं हेतुवादविवर्जितं
तस्य देवातिदेवस्य परापेक्षा न विद्यते ॥ 7B, ततोऽस्य बहुरूपत्वमुक्तं दीक्षोत्तरादिके । 8A, उक्त व कामिके। 9B, श्रीमकिरणशास्त्रे च तत्प्रश्नोत्तरपूर्वकं ।
अनुभयविकल्पोऽपि मानसो न मनः शिवे। 9B, शिवागमे शक्ते रूपायत्तमुक्तं । 10A, यदुक्तं तत्रैच उत्तरग्रन्थे । 10A, अस्मद्गुरुभिरप्युक्त इति श्रीकण्ठस्येयमुक्तिः । 12A, तदुक्तं त्रिशिरोभैरवे। 13B, गुरुभिरिति बृहस्पतिपादः।