SearchBrowseAboutContactDonate
Page Preview
Page 859
Loading...
Download File
Download File
Page Text
________________ ( 806 ) 14B, एकादशेति खण्डचक्रोक्ताः । 25B, तदेवोपसंहरति । एवं परेच्छाशक्तशसदुपायमिदं विदुः । शाम्भवाख्यं समावेशं सुमत्यण्डे निवासिनः ॥ पराभट्टारिकरूपा चासौ इच्छाशक्तिस्तदात्मकश्यामावंशः "एवं त्विच्छात्मकं मत' मित्याद्युक्तः, शाक्ताद्यपेक्षया साक्षादुपायत्वात् संश्चासावुपायत्वं सुमत्यण्डे निवासिन इति श्रीसोमदेवादयः श्रीसुमतिनाथस्य श्रीसोमदेव शिष्यः तस्य श्रोशम्भूनाथ इति ह्यापातकविदः । यद्वक्ष्यति - श्रीसोमतः सकलचित् किल शम्भूनाथ इतिचत्तु । कश्चिद् दक्षिणभूमिपीठवसतिः श्रीमान् विभुर्भैरवः पञ्चस्रोतसि सातिमार्गविभवे शास्त्रे विधाताचयः । लोकेऽभूत् सुमतिस्ततः समुद्भूत्तस्यैव शिष्याग्रणीः श्रीमान् शम्भूरिति प्रसिद्धिमगमत् जालान्धरात् पीठतः ॥ इत्याद्यन्यत्रोक्तं तत् परमगुर्वभिप्रायेणैव योज्यं । या "यावानस्य हि सन्तानस्तावानेको गुरुर्मतः" इत्यादि वक्ष्यमाणनीत्यवलम्बेनैतद् व्याख्येयं । एवमिति श्रीसुमतिप्रज्ञा चन्द्रिका चापतामसः श्रीशम्भूनाथः ॥ See Bühler's Kāśmir Report, 1877, pp. 81, 82, 83. 8722 341 प्रश्नावली Prasnāvah. By Jada Bharata, the pupil of Madhavānanda. Subtance, country-made paper. 10 x 5 inches. page. Extent in slokas, 400. Character, Nāgara. Prosc. Generally correct. Completc. It begins thus: Folia, 9. Lines, 12 on a Appearance, tolerable. ॐ श्रीगणेशाय नमः । सच्चिदानन्दमात्मानमद्वयाखण्डमच्युतम् । ध्यात्वा प्रश्नावली सम्मक् क्रियते मोक्षसिद्धये ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy