________________
( 800 ) श्रीविश्वावर्तस्तु विंशत्या स्तोत्रः स्वात्मप्रेक्षितनामभिः व्यवस्थापितवान् इति किल श्रूयते। तदेतानि संग्रहादिस्तोत्रानि सूक्तान्येव प्रसिद्धवार्तिकशय्योपारूढानि स्पष्टं व्याकुर्मः। मोक्षलक्ष्मीसमाश्लेषरसास्वादमयस्य परमेश्वरसमावेशस्यैव परमोपादेयतां दर्शयितुं परमेश्वरस्वरूपाविभिन्नतत्समाविष्टभक्तजनस्तुतिक्रमेण स्तोत्रमाहुः-30 यस्य परमेयमाची योऽपायं विना शिवाभासः शिवस्वरूपपापात्मप्रथा स्यात् तं भक्त्यैव समावेशशय्याशालिनं श्लाघमानं न तदतिरिक्त कलाकां स्वाकलङ्कितभक्तजनं नुमः । भक्तिश्च सत्कारवशप्रथितशिवभट्टारका अभेदभक्तिमप्रतिमखेन तदभिन्नशिवेशमयभाव इति यावत् । एवमेत्यनेन सूचितमलौकिकक्रमं दर्शयति -न ध्यायत इत्यादिना ।
8716 8693. Advayastutisūkti vidyti.
Substance, country-made paper. 12x51 inches. Folia, 6. Lines, 12 on a page. Extent in slokas. 125. Character, Nagara. Appearance, fresh. Incomplete.
A fragment. The 13th chapter only, संग्रहस्तोत्रविवृतिः ।
8717
10535. प्रत्यभिज्ञाविमषिणी Pratyabhijnavimarsini. By Abhinavagupta, the disciple of Laksmana
gupta, the disciple of Utpalācārya.
Substance, country-made paper. 10 X 43 inches. Folia, 37. Lines, 7 on a page. Character, Nagara of the 19th century. Appearance, discoloured, old and worm-eaten. Incomplete. One ahnika and a few leaves only. - One colophon in 17B, इति श्रीमदाचार्योत्पलदेवशिष्यश्रीमदाचार्य
लक्ष्मणगुप्तदत्तोपदेशश्रीमदावा-भिनवगुप्तविरचितायां श्रीप्रत्यभिज्ञाविमपिण्यां उपोद्घातः प्रथममाह्निकम् ।