SearchBrowseAboutContactDonate
Page Preview
Page 852
Loading...
Download File
Download File
Page Text
________________ ( 799 ) विश्वत्रयेऽपि विशदैरसमस्वरूपैः शास्त्रैस्तथा विवरणे प्रथितैव कीर्तिः । तस्माद् गुरोरभिनवात् परमेशमूर्तेः क्षेमो निशम्य विवृति व्यतनोदमुत्र ॥ The scribe's note: शाके विक्रमभूपतेः परिमिते त्रिशद्भिरष्टाशतेः चैत्रे पूर्णतिथौ बृहस्पतिदिने देव्याशया पूर्णतां । श्रीमदुत्पलदेवसूक्तिरचनाविंशद्भिः स्तोत्रावली श्रीक्षेमकृद्धृत्तिलेखनं ययौ कौलीशहस्ताम्बुजात् ॥ इति श्रीसप्तर्षिचारानुमितेन संवत् ४८४६ चैत्रवदि ५ जीवधासरे चित्रिता ज्ञेया ज्ञेयविद्भिः एष ग्रन्थः गणनया तु श्लोकषड्विंशतिः । शुभं भूयात् ॥ 8715 8692 अद्वयस्तुतिसूक्तिविवृति Advayastutisulktiviorti. Substance, country-made paper. 13 x 7 inches. Folia, 83. Lines, 12 on a page. Extent in slokas, 3,300. Character, Nagara. Appearance, wormeaten but good. Complete. Complete in 83 leaves. Utpala, the founder of the Pratyabhijñā school of the Saiva sect of Kāśmīra, wrote a number of hymns in praise of Siva, entitled Advayastutisukti. Ksemarāja, a follower of Abhinavagupta who was a staunch follower of this school, wrote a commentary on the above-named work. It begins : ___ॐ ईश्वरप्रत्यभिज्ञाकारो वन्दयाभिधानश्रीमदुत्पलदेवाचार्योऽस्मत्परमेष्ठी सततसाक्षात्कृतस्वात्ममहेश्वरः स्वं रूपं तथा तेन पराम्रष्टुमर्थिजनानुजिघृक्षया संग्रहस्तोत्रादयस्तोत्रभक्तिस्तोत्राणि आह्निकस्तुतिमूलानि च कानिचित् मुक्तकान्येव बबन्ध। अथ कदाचित्तान्येव तद्वयामिश्राणि लब्ध्वा श्रीराम आदित्यराजश्च पृथक् पृथक् स्तोत्रे शय्यायां न्यवेशयत् ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy