________________
( 798 )
29B, Oस्वबलनिदेशनाभिधाने पञ्चमस्तोत्रे । 31B, 0अर्द्धविस्फारणाख्ये षष्ठे स्तोत्रे । 34B, Oविधुरविजयनामधेये सप्तमे स्तोत्रे ० । 38B, 0अलौकिकोद्वलननामन्यष्टमस्तोत्रे । 43B, 0स्वातन्त्रयधिजयनामधेये नवमस्तोत्रे ० । 49B, Oअवच्छेदभङ्गाख्ये दशमस्तोत्रे । 53B, Oऔत्सुक्यविश्वसितनामन्येकादशस्तोत्रे । 59B, Oरहस्यनिवेशनामनि द्वादशस्तोत्रे । 66B, 0संग्रहनामनि त्रयोदशस्तोत्रे । 72B, 0जयस्तोत्रनाम्नि चतुर्दशस्तोत्रे । 78B, Oभक्तिस्तोत्रनाम्नि पञ्चदशस्तोत्रे । 86B, Oपाशानुवेदनामनि षोडषस्तोत्रे । 98B, Oदिव्यक्रीडाबहुमाननामनि सप्तदशस्तोत्रे । 106B, Oआविष्कारनाम्न्यष्टादशे स्तोत्रे । I11B, Oउद्दोतनाभिधाने एकोनविंशे स्तोत्रे ।।
Last Colophon:
इति श्रीमहामाहेश्वराचार्यश्रीमदीश्वर-प्रत्यभिज्ञाकारोत्पलदेवाचार्यचक्रवत्तिविरचितायां अद्वयसमावेशोत्कर्षदर्शिपरमेश्वरस्तोत्रावल्यां राजानकश्रीमदभिनवगुप्ताचार्यपादपनोपजीविश्रीक्षेमविहिता अद्वयस्तुतिसूक्तिचिवृतिरियं सम्पूर्णा ।
समाप्ता
The Commentary ends :
श्रुतिपथमिता सूक्तिश्रेणी दुनोति भवातपं निरुपमपरानन्दव्याप्तिं तनोति च तत्क्षणात् । इयमिति विभोः शम्भोभक्तया परं परमेष्ठिनो विहितललितव्याख्यास्माभिः कृतार्थिजनार्थितैः॥