SearchBrowseAboutContactDonate
Page Preview
Page 854
Loading...
Download File
Download File
Page Text
________________ ( 801 ) Beginning : मिवाशंमाह पूर्णादहाषति पुराभादयति यत् (?) मिशाश्वमष्यास्ति तदन व विभक्तु निजकशाम् । (१) स्वजपादु-मेषप्रसरणनिमिषस्थितिजुषः तदूः तं चन्दे परसमाशक्तयात्मनिखिलम् ॥ (?) श्रोत्रयम्बकसद्वंशमध्यमुक्तामयस्थितेः।। श्रोसोमानन्दनाथस्य विज्ञानप्रतिबिम्बकम् ॥ अनुत्तवान वसाक्षि (?) पुमर्थोपारमभ्यधात् । ईश्वरप्रत्यभिज्ञाख्यं यः शास्त्रयत् सुनिर्मलम् ॥ तत्प्रशिष्यः करोत्येतां तत्सूत्रविवृति लघुम् । , बुद्धयाभिनवगुप्तोऽहं श्रीमल्लक्ष्मणगुप्ततः ॥ वृत्त्या तात्पर्य टीकया तद्विचारः सूत्रेष्वेतेषु ग्रन्थकारेण दृष्टम् । तस्मात् सूत्रार्थ मन्दबुद्धीन् प्रति इत्थं सम्यग् व्याख्याय प्रत्यभिज्ञाविविक्तं सर्वत्राल्पमतौ, यद्वा कुत्रापि सुमहाधियि नवान्यत्रापि तु स्वात्मन्येषा स्यादुपकारिणि ग्रन्थकारोपयोधादृष्टशक्तिका परमेश्वरतन्मयतां परत्र संचिकमिषुः स्वतादात्म्यसमर्पणपूर्व अविघ्नन तत्सम्पत्तिं सवमानः (१) परमेश्वरोत्कर्षग्रहता (?) परामर्शशेषतया परमेश्वरतादात्म्ययोग्यतापादनबुद्धया प्रयोजनमासूत्रयति कश्चिदालाद्य महेश्वरस्य दास्यं जनस्याप्युपकारमिच्छन् । समस्तसंपदामवाप्तिहेतुतत्प्रत्यभिज्ञामुपपादयामि ॥ 8718 2586. प्रत्यभिज्ञाविमर्षिणी-बृहतीवृत्ति । Pratyabhijnavimarsini-Brhati-Vartti. ___By Abhinavagupta. Substance, Kashmiri paper. Folia, 638 (by counting), of which 438, measuring 10x7 inches, belong to the original Ms. and 204, measuring 108x7 inches, is a restoration. Lines, 20 on a page. Extent in Slokas, 16,700. Character, mediaeval Kashmiri. Appearance, the older portion is discoloured and corroded, restoration is fresh. Complete. Printed, ed. Kashmir. 68
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy