________________
( 794 )
8710
9741. शिष्टगीता Sistagitā.
Substance, country-made paper. 8x4 inches. Folia, 9. Lines, 18 on a page. Extent in slokas, 180. Character, Nagara. Appearance, old. Verse. Generally correct. Complete.
Sistagītā, produced at an assembly of the Panditas of the Nimbāditya school held in the temple of Bindumādhava at Benares. The object of this is to establish the divinity of Nimbāditya, refuting and denouncing those who think otherwise. Beginning :
श्रीमते निम्बार्काय नमः । शिष्टतमा बभवुर्य यावन्तः क्षितिमण्डले पत्रिका प्रेषयामासुराचार्याख्या विवित्सवः॥१॥ श्रुत्वा शिष्टविजिज्ञासां पत्रस्थां लिखितां श्रुतैः काश्यां बुधाः समाजं वै स्थापयामासुरेकतः ॥ २॥ तत्र तु सङ्गताः सर्वे काशीस्थाः पण्डितोत्तमाः काश्यां विष्णुपदीतीरे बिन्दुमाधवमन्दिरे ॥३॥ चर्चा प्रवक्रिरे सर्वे निम्बादित्यपदाश्रयां
प्राचीनरचितैः श्लोकैनिम्बादित्यानुयायिर्नी ॥ ४ ॥ वेदव्यासोक्तिः
___ + + + +
+ + + + ॥५॥ अविरोधं परित्यज्य निम्बादित्य + + मतं
मतान्तराय कल्प्यन्ते धिक् धिक् तेषां मतान्तरं ॥६॥ End:
शिष्टगीतां महारम्यां निम्बादित्येषु विस्ततां श्रुत्वा राजर्षयस्तत्र विश्वासं प्रतिपेदिरे ॥ १२४ ॥ इति श्रीशिष्टगीता वै महाशिष्टविनिर्मिता निर्मत्सरसतां ज्ञेया सम्पूर्णतामिता शुभा ॥ १२५ ॥