SearchBrowseAboutContactDonate
Page Preview
Page 848
Loading...
Download File
Download File
Page Text
________________ ( 795 ) Colophon: इति श्रीशिष्टगीता सम्पूर्णा । 8711 9870 शिष्टगीता Sistagita. Substance, country-made paper. 102 x 5 inches. Folia, 2. Lines, 8 on a page. Extent in Slokas, 24. Character, Nagara. Appearance, tolerable. Verse. Generally correct. A fragment of Sistagītā, noticed under the previous number comprising the first two leaves only. 8712 8996. विष्णुतत्त्वसुधा Visnutattvasudhā. Substance, country-made paper. 104 x 45 inches. Folia, 138. Lines, 7 on a page. Extent in Slokas, 2,750. Character, Nagara. Appearance, fresh. Incomplete. Incomplete. 138 leaves. It begins : इह खलु धर्मार्थकाममोक्षेषु चतुर्विधपुरुषार्थेषु मोक्ष एव परमपुरुषार्थः नित्यत्वात् । तथाच श्रुतिः न स पुनरावर्त्तते, न स पुनरावर्त्तते इति शास्त्रान्ते व्याससूत्रं अनावृत्तिः शब्दात् अनावृत्तिः शब्दादिति। न चेतरस्यामनित्यत्वं शंक्यं, तद् यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयत इत्यादि श्रुतिः, क्षीणे पुण्ये मृत्युलोकं विशन्तीत्यादिस्मृतेश्चानित्यत्वावगमात् । स च मोक्षः समस्तोपनिषत्समधिगम्यब्रह्मज्ञानादेव भवति। तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय इत्यादिश्रुतेः। तत्र सकलश्रुतिस्मृतिपुराणेतिहासेषु ब्रह्मपदेन परमात्मा पुरुषोत्तमो भगवान् श्रीविष्णुरेवाभिधीयते। स च निर्गुणः सगुणश्चेति द्वेधा। तथा हि ब्रह्मपदे व्रीहि वृद्धाविति धातुर्वृद्धिमाचष्टे। सा च प्रतियोगिविशेषानुपादानात् निरतिशयै च विवक्षिता। सति च घस्त्वन्तरे तेन रिच्छेदात निरतिशयत्वं भज्येत ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy