________________
(
795 )
Colophon:
इति श्रीशिष्टगीता सम्पूर्णा ।
8711
9870 शिष्टगीता Sistagita.
Substance, country-made paper. 102 x 5 inches. Folia, 2. Lines, 8 on a page. Extent in Slokas, 24. Character, Nagara. Appearance, tolerable. Verse. Generally correct.
A fragment of Sistagītā, noticed under the previous number comprising the first two leaves only.
8712
8996. विष्णुतत्त्वसुधा Visnutattvasudhā.
Substance, country-made paper. 104 x 45 inches. Folia, 138. Lines, 7 on a page. Extent in Slokas, 2,750. Character, Nagara. Appearance, fresh. Incomplete.
Incomplete. 138 leaves. It begins :
इह खलु धर्मार्थकाममोक्षेषु चतुर्विधपुरुषार्थेषु मोक्ष एव परमपुरुषार्थः नित्यत्वात् । तथाच श्रुतिः न स पुनरावर्त्तते, न स पुनरावर्त्तते इति शास्त्रान्ते व्याससूत्रं अनावृत्तिः शब्दात् अनावृत्तिः शब्दादिति। न चेतरस्यामनित्यत्वं शंक्यं, तद् यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयत इत्यादि श्रुतिः, क्षीणे पुण्ये मृत्युलोकं विशन्तीत्यादिस्मृतेश्चानित्यत्वावगमात् । स च मोक्षः समस्तोपनिषत्समधिगम्यब्रह्मज्ञानादेव भवति। तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय इत्यादिश्रुतेः। तत्र सकलश्रुतिस्मृतिपुराणेतिहासेषु ब्रह्मपदेन परमात्मा पुरुषोत्तमो भगवान् श्रीविष्णुरेवाभिधीयते। स च निर्गुणः सगुणश्चेति द्वेधा। तथा हि ब्रह्मपदे व्रीहि वृद्धाविति धातुर्वृद्धिमाचष्टे। सा च प्रतियोगिविशेषानुपादानात् निरतिशयै च विवक्षिता। सति च घस्त्वन्तरे तेन रिच्छेदात निरतिशयत्वं भज्येत ।