________________
( 793 ) 46,
___एवं सत्संप्रदायिनामनन्यवैष्णवानां तुलसीमालिकोर्ध्वपुंड्रशंखचक्रादिचिह्नधारणं बाह्यलक्षणमिति सिद्धम् । इदानीं तेषां भजनोयं भजनप्रकार चाहुः। It ends:
अलमतिविस्तरेण । पूर्वाचाय्यः सदावारादिग्रन्थेषु सर्वविधोक्त.धर्माणां विस्तरेण निरूपितत्वादिह मंदमतीनामुपकाराय संक्षेपः कृतः ।
सद्धर्मसेविनः पुंसो भगवान् भक्तवत्सलः। स्वपदं प्रापयत्येव माधवस्तं सदाश्रये ॥ श्रीनिंबार्कपदाम्भोजस्मरणोद्बुद्धबुद्धिना।
संक्षिप्तोयं शास्त्रसारो जिज्ञासूनां हिताय वै ॥ Colophon:
[इति श्रीभगवनिंबादित्याचा-मतानुवतिकाश्मीरिकेशवभट्टानु[ यायिना संकर्षण शरणेन [ संगृहीता वैष्णवसुधा समाप्ता । सं १८५+ (१) श्रीकृष्णाष्टम्यां ।
The bracketed portion is in a later hand.
8709 9742. निम्बादित्यप्रस्तावः Nimbadityaprastava.
Substance, country-made paper. 10x5 inches. Folia, 19. Lines, 9 on a page. Extent in slokas, 266. Character, Nāgara. Appearance, tolerable. Verse. Generally correct. Incomplete at the end..
It belongs to the Nimbāditya school. Beginning:
[ॐ श्रीगणेशाय नमः ।
श्रीमते निम्बादित्याय नमः । यक्ष्यन्ति ख्यापयिष्यन्ति निम्बादित्यप्रवर्तिताः । निम्बार्कस्यावतारित्वानिदानत्वमिहोद्यतां ॥१॥ गदातनुशिवा ह्यात्मा शिवैतिह्यं स यक्ष्यति । पद्मात्मा. ब्रह्मतातस्तु ब्रह्मेतिह्यं स यक्ष्यति ॥२॥ इत्यादि ।
67