SearchBrowseAboutContactDonate
Page Preview
Page 846
Loading...
Download File
Download File
Page Text
________________ ( 793 ) 46, ___एवं सत्संप्रदायिनामनन्यवैष्णवानां तुलसीमालिकोर्ध्वपुंड्रशंखचक्रादिचिह्नधारणं बाह्यलक्षणमिति सिद्धम् । इदानीं तेषां भजनोयं भजनप्रकार चाहुः। It ends: अलमतिविस्तरेण । पूर्वाचाय्यः सदावारादिग्रन्थेषु सर्वविधोक्त.धर्माणां विस्तरेण निरूपितत्वादिह मंदमतीनामुपकाराय संक्षेपः कृतः । सद्धर्मसेविनः पुंसो भगवान् भक्तवत्सलः। स्वपदं प्रापयत्येव माधवस्तं सदाश्रये ॥ श्रीनिंबार्कपदाम्भोजस्मरणोद्बुद्धबुद्धिना। संक्षिप्तोयं शास्त्रसारो जिज्ञासूनां हिताय वै ॥ Colophon: [इति श्रीभगवनिंबादित्याचा-मतानुवतिकाश्मीरिकेशवभट्टानु[ यायिना संकर्षण शरणेन [ संगृहीता वैष्णवसुधा समाप्ता । सं १८५+ (१) श्रीकृष्णाष्टम्यां । The bracketed portion is in a later hand. 8709 9742. निम्बादित्यप्रस्तावः Nimbadityaprastava. Substance, country-made paper. 10x5 inches. Folia, 19. Lines, 9 on a page. Extent in slokas, 266. Character, Nāgara. Appearance, tolerable. Verse. Generally correct. Incomplete at the end.. It belongs to the Nimbāditya school. Beginning: [ॐ श्रीगणेशाय नमः । श्रीमते निम्बादित्याय नमः । यक्ष्यन्ति ख्यापयिष्यन्ति निम्बादित्यप्रवर्तिताः । निम्बार्कस्यावतारित्वानिदानत्वमिहोद्यतां ॥१॥ गदातनुशिवा ह्यात्मा शिवैतिह्यं स यक्ष्यति । पद्मात्मा. ब्रह्मतातस्तु ब्रह्मेतिह्यं स यक्ष्यति ॥२॥ इत्यादि । 67
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy