________________
( 790 )
रूपो मोक्षः प्रयोजनम् । वाच्यवाचकभावः सम्बन्धः। अधिकारानन्तरं गुरुमुखाद्वाक्यार्थग्रहणरूपं श्रवणम्। ततो युक्तिभिश्चिन्तनं मननम् । अथ विजातीयप्रत्ययानन्तरितसजातीयप्रत्ययप्रवाहो ध्यानापरपर्ययायो निदिध्यासनम् । ततो भगवदापरोक्ष्यम् । ततो भगवत्प्रसादः। अथ मोक्षः ।
• अतिभावनया विधुरस्य मृतभाOया आपरोक्ष्यवत् परोक्षस्वभावस्यापि भगवतः आपरोक्ष्यं भवति ।
It ends :
न हि प्रमेयाभिन्नं प्रमेयं अभिधेयश्चेत्यत्र सकलव्यक्तभेदः प्रतीयते प्रमीयते वेति भेदसिद्धिरिति दिक् ।
This is a refutation of the non-dualistic school of the Vedānta philosophy by a follower of Madhva, who seems to have been well acquainted with the phraseology of modern Nyāya.
8706 1395. कृष्णवणेन Krsnavarmana. Substance, country-made paper. 98x41 inches. Folia, 76. Lines, 110 on a page. Extent in Slokas, 1,824. Character, Nagara. Appearance, old. Prose. Generally correct. In the 17th-century handwriting.
This is a polemical work with a view to proving that Brahma of the Upanisads and Sadāśiva of the Saivas are the same as Krsņa. It is directed against the followers of Śrīkantha, the author of the saivabhāsya of the Vedāntasūtra, in southern India. It is doubtful whether the work is complete in this manuscript, though it ends with इत्यलमनेन ।
Māngalācaraṇa अनन्तगुणसम्पन्नमनन्तभजनप्रियं । अनन्तरूपिणं वन्दे गुरुमानन्दरूपिणम् ॥