________________
( 79I ) The object of the work is hinted in the following: Leaf I, पाषण्डखण्उनव्याजं समाश्रित्यात्मनुत्तये ।
श्रीकृष्णवर्णनं कुर्वे गोविन्दं गुरुभक्तितः ॥ श्रीकण्ठकृतभाष्यस्थं तथा तट्टिप्पनोत्थितम् ।
श्रीकृष्णवर्णनार्थ तु पाषण्डं किञ्चिदुच्यते ॥ इह खलु जमु(?)स्तोतारः पूर्वा यथाविधीत्यादिश्रुतेः येन केनाप्युपायेन मनः कृष्णे निवेशयेदित्यायपवृहणात् यथाकथञ्चित् श्रीकृष्णवर्णनस्य पुरुषार्थहेतुत्वप्रतिपत्तेः तान्येव कानिचिदधिकरणानि लिख्यन्ते यन्निराकरणे श्रीकृष्णवर्णनं सम्भवति। प्रथमेऽध्याये तृतीयपादे 'ज्योर्तिदर्शनादि'त्यस्मिन्नधिकरणे यत्तत्र पाषण्डमुक्तं तत्तावल्लिख्यते छान्दोग्येऽस्य प्रजापतिविद्यायामानायते विषयः । एष सम्प्रसाद: etc., etc.
8707 (4) Nimbārka school (Dvaitādvaita) 1729. नैव्यव्रतसिद्धान्तज्योतस्ना Naimbyavratasiddhāntajyotsnā.
By Dhanirāma
Substance, country-made paper. 137x7 inches. Folia, 38. Lines, 11 on a page. Extent in slokas, 1,100. Character, Nāgara. Date, Samvat 1906. Appearance, fresh. Complete in two ullăsas. The first ullasa ends in 11A.
Post-colophon: संवत् १६०६ मीती फाल्गुनवदी ६ वार शनिचर.
On the Vaişņava fasts and festivals as enjoined by Nimbārka.
For a full description of the work, see L. 2809. The authorities quoted are:
स्कन्द, नारदपश्चरात्र, श्रीमन्नारद, ब्रह्मवैवर्त्त, विष्णुरहस्य, श्रीमद्व्यास, भविष्य, विष्णुधर्मोत्तर, पाद्म, गारुड़, भविष्योत्तर, श्रीमत्कुमार, मार्कण्डेय, नारदस्मृति, तत्तसार, कालिकापुराण, कात्यायनस्मृति, महाभारत, हारीतस्मृति, ब्राह्म, पाराह, मात्स्य, चतुःसन, 8A