________________
( 789 )
8705
3583. भेदजयश्री Bhedajayasri.
By Venadattācārya.
Substance, country-made paper. 12x3 inches. Folia, 36. Lines, 9 on a page. Extent in slokas, 1,200. Character, Nägara. Date, Samvat 1869. Appearance, fresh. Complete.
Colophon: इति श्रीतर्कवागीशभट्टवेणदत्ताचार्यविरचिता भेदजयश्रीः समाप्ता
Post-colophon:
शुभमस्तु । संवत् १८६६ पौषकृष्ण नवमी रविवासरे Beginning:
ॐ नमः परमानन्दवृन्दाविपिनवासिने । श्रीकृष्णाय प्रपूर्णाय कल्याणगुणशालिने ॥ अद्वैतयुक्तिपूतनामर्दिनी जयवर्द्धनी । उद्धृता मध्वदुग्धाब्धेर्जयश्रीर्विदुषां मुदे ॥ मुमुक्षणां विशेषेण प्राप्यप्रापकभावतः । ब्रह्मजीवप्रधानश्च विवेच्या हि त्रयः सदा ॥ शमदमादिसम्पन्नो माधवे भक्तिमान् नरः । इहामुत्रविरक्तोऽत्र ह्यधिकारी गुरुप्रियः ॥
शान्तो दान्तस्तितिक्षरुपरत आत्मन्येवात्मानं पश्येत् । तद्यथेह कर्मचितो लोकः क्षीयते एवमेवा मु?]त्र पुण्यचितो लोकः क्षीयते। परीक्ष्य कर्मचितान् लोकान् ब्राह्मणो निर्वेदमायात् ।
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ।।
तस्यैव कथिता ह्याः प्रकाशन्ते महात्मनः ॥ इत्यादिश्रुतेरल्पगुणवत्त्वेन अनुभूयमानाजीवात् वस्तुतो भिन्नः सदनन्तगुणः परमेश्वरः शास्त्रस्य विषयः । निःशेषाविद्यानिवृत्तिपूर्वकस्वरूपाविर्भाव