________________
( 788 ) It begins : . [श्रीमदिव्यलक्ष्मीनृसिंहाय नमः etc. etc. etc.] Then :
ॐ श्रीमध्वाचार्य्यरचितसमस्तग्रन्थपाठतः यत् फलं तस्य संप्राप्तिराचन्तश्लोकपाठतः ॥ यत्पाठात् मध्वहृत्संस्थव्याससंप्रीतिरुत्तमा ।
अतस्तां संप्रवक्ष्यामि समस्ताभीष्टसिद्धये ॥
१। श्रीमद्गीताभाष्य । २। सूत्रभाष्य । ३ । अणुभाष्य । ४। अनुव्याख्यान । ५। प्रमाणलक्षण । ६। कथालक्षण । ७। उपाधिखण्डन । ८। मायावादखण्डन। । प्रपञ्चमिथ्यात्वानुमानखण्डन । १० । तत्त्वसंख्यान ११ । तत्त्वविवेक। १२ । नव्योपोन (?)। १३ सत्य । १४। कर्मनिर्णय। १५। विष्णुतत्तुनिर्णय । १६ । नृ. स. भाष्य । १७। ऐतरेयभाष्य । १८ । तैत्तिरीयभाष्य। १६ । बृहदारण्यकभाष्य । २० । ईशावास्यभाष्य । २१ । काठकभाष्य । २२। छान्दोग्यभाष्य। २३। आथर्वणभाष्य । २४। मण्डूकभाष्य । २५ षट्प्रश्नभाष्य। २६ । तलवकारभाष्य । २७ । गीतातात्पर्यभाष्य । २८ । न्यायविवरण। २६ । नरसिंहखण्डन । ३०। यमकभाष्य । ३१ । द्वादशनरस्तोत्र । ३२। कृष्णामृतमहार्णव। ३३ । श्रीमत्तन्त्रसार । ३४ । सदाचारस्मृति । ३५। श्रीभागवततात्पर्य । ३६ । महाभारततात्पर्य्यनिर्णय । ३७ । प्रणवकल्प। जयन्तीकल्प।
It ends :
[इमे आद्यन्तगाः श्लोकाः इष्टसिद्धौ सुरद्रुमाः तान् ये पठन्ति सततं भक्तया परमया युताः। तेषां निविघ्नतो ग्रन्थप्रवाहः सम्भवेद्ध धम् ॥
अमरगङ्गाचुम्बितपादः etc., a hymn to Narayana. There is a Ms. entitled Granthamālikāstotra from which Aufrecht marks the 37 works Anandatīrtha or Madhvācārya, but these do not agree with our list.