SearchBrowseAboutContactDonate
Page Preview
Page 841
Loading...
Download File
Download File
Page Text
________________ ( 788 ) It begins : . [श्रीमदिव्यलक्ष्मीनृसिंहाय नमः etc. etc. etc.] Then : ॐ श्रीमध्वाचार्य्यरचितसमस्तग्रन्थपाठतः यत् फलं तस्य संप्राप्तिराचन्तश्लोकपाठतः ॥ यत्पाठात् मध्वहृत्संस्थव्याससंप्रीतिरुत्तमा । अतस्तां संप्रवक्ष्यामि समस्ताभीष्टसिद्धये ॥ १। श्रीमद्गीताभाष्य । २। सूत्रभाष्य । ३ । अणुभाष्य । ४। अनुव्याख्यान । ५। प्रमाणलक्षण । ६। कथालक्षण । ७। उपाधिखण्डन । ८। मायावादखण्डन। । प्रपञ्चमिथ्यात्वानुमानखण्डन । १० । तत्त्वसंख्यान ११ । तत्त्वविवेक। १२ । नव्योपोन (?)। १३ सत्य । १४। कर्मनिर्णय। १५। विष्णुतत्तुनिर्णय । १६ । नृ. स. भाष्य । १७। ऐतरेयभाष्य । १८ । तैत्तिरीयभाष्य। १६ । बृहदारण्यकभाष्य । २० । ईशावास्यभाष्य । २१ । काठकभाष्य । २२। छान्दोग्यभाष्य। २३। आथर्वणभाष्य । २४। मण्डूकभाष्य । २५ षट्प्रश्नभाष्य। २६ । तलवकारभाष्य । २७ । गीतातात्पर्यभाष्य । २८ । न्यायविवरण। २६ । नरसिंहखण्डन । ३०। यमकभाष्य । ३१ । द्वादशनरस्तोत्र । ३२। कृष्णामृतमहार्णव। ३३ । श्रीमत्तन्त्रसार । ३४ । सदाचारस्मृति । ३५। श्रीभागवततात्पर्य । ३६ । महाभारततात्पर्य्यनिर्णय । ३७ । प्रणवकल्प। जयन्तीकल्प। It ends : [इमे आद्यन्तगाः श्लोकाः इष्टसिद्धौ सुरद्रुमाः तान् ये पठन्ति सततं भक्तया परमया युताः। तेषां निविघ्नतो ग्रन्थप्रवाहः सम्भवेद्ध धम् ॥ अमरगङ्गाचुम्बितपादः etc., a hymn to Narayana. There is a Ms. entitled Granthamālikāstotra from which Aufrecht marks the 37 works Anandatīrtha or Madhvācārya, but these do not agree with our list.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy