________________
(
30 )
विशिष्टशिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकं कर्तव्यविघ्नविघातकं परमेश्वरनमस्कारलक्षणं मङ्गलमाचरन् अर्थाविषय
प्रयोजने दर्शयति । हेतवे इति । End :
ग्रन्थस्य नामधेयं कुर्वन् ग्रन्थमाशास्ते। सप्तेति । जम्बुलक्षकुशक्रौञ्चशाकशाल्मलिपुष्करा इति सप्त द्वौपा यस्यां सा तथा, धरा पृथ्वी यावत् वर्तते, यावच्च सप्त धराधराः कुलपर्वता महेन्द्रमलयादयः तावत् कालम् आचन्द्रार्कमिति यावत्, इयं सप्त
पदार्थों वस्तूनां पदार्थानां प्रकाशिका अस्तु । आशंसायां लोट् । For the remaining portion see our No. 8882.
The work is printed together with the text, ed. Rāmaśāstri Tailanga, VizsS., Benares, 1893; Calcutta Sanskrit Series, No. VIII, 1934.
7440. 1593. Mitabhāsini.
Substance, country-made yellow paper. 113 x 44 inches. Folia, 25. Lines, 15, 16 on a page. Extent in ślokas, 1,400. Character, Devanagara. Date, Samvat 1705. Appearance, old. Generally correct. Complete.
A second copy.
For the commentary see L. 2702. The present manuscript contains the text also. Post-colophon Statement :
संवत् १७०५ माह वदि ४ शनिवारे लिखितैषा मिश्रभगवन्तेन श्रीरामप्रसादात् । श्रीरामाय नमः ।
1 After this some MSS. read:
महेन्द्रो मलयः सद्यो हिमवान् पारियाचिकः । गन्धमादनमुदयश्च सप्तैते कुलपर्वताः ॥