SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ( 30 ) विशिष्टशिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकं कर्तव्यविघ्नविघातकं परमेश्वरनमस्कारलक्षणं मङ्गलमाचरन् अर्थाविषय प्रयोजने दर्शयति । हेतवे इति । End : ग्रन्थस्य नामधेयं कुर्वन् ग्रन्थमाशास्ते। सप्तेति । जम्बुलक्षकुशक्रौञ्चशाकशाल्मलिपुष्करा इति सप्त द्वौपा यस्यां सा तथा, धरा पृथ्वी यावत् वर्तते, यावच्च सप्त धराधराः कुलपर्वता महेन्द्रमलयादयः तावत् कालम् आचन्द्रार्कमिति यावत्, इयं सप्त पदार्थों वस्तूनां पदार्थानां प्रकाशिका अस्तु । आशंसायां लोट् । For the remaining portion see our No. 8882. The work is printed together with the text, ed. Rāmaśāstri Tailanga, VizsS., Benares, 1893; Calcutta Sanskrit Series, No. VIII, 1934. 7440. 1593. Mitabhāsini. Substance, country-made yellow paper. 113 x 44 inches. Folia, 25. Lines, 15, 16 on a page. Extent in ślokas, 1,400. Character, Devanagara. Date, Samvat 1705. Appearance, old. Generally correct. Complete. A second copy. For the commentary see L. 2702. The present manuscript contains the text also. Post-colophon Statement : संवत् १७०५ माह वदि ४ शनिवारे लिखितैषा मिश्रभगवन्तेन श्रीरामप्रसादात् । श्रीरामाय नमः । 1 After this some MSS. read: महेन्द्रो मलयः सद्यो हिमवान् पारियाचिकः । गन्धमादनमुदयश्च सप्तैते कुलपर्वताः ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy