________________
( 29 )
___7439. 1087. मितभाषिणी। Mitabhāsini.
By Mādhava Sarasvatī.
Substance, country-made paper. 91x41 inches. Folia, 46. Lines, 14 on a page. Extent in slokas, 1,400. Character, Nagara. Date, Samvat 1565. Appearance, old. Prose. Generally correct. Complete.
The Mitabhāsiņā is a commentary on the Saptapadārthī, by Mādhava Sarasvati of Gorāştra.
The present manuscript contains both the text of the Saptapadārthi and the commentary. It was written at Ahmedabad.
Post-colophon :
संवत् १५६५ वर्षे श्रावणशुदि शुक्ले आद्येहनि हिम्मदावादे रैक्यान्वये पण्डितविश्वनाथेन हरिव्यासेन लिखितं श्रीः ।
मार्गातिगान् वौच्य धनादिनाथान्
___ त्यान्यो न मार्गो कृतिभिः कदाचित् । यामुक्तमुक्ताः कुलटाः समोच्य
किमार्थनार्योऽपि तथा भवन्ति । इत्यादि।
See Hall, p. 75; L. 2702 ; IO., p. 669.
Beginning :
वेदान्तविज्ञानसुनिश्चितार्थर्योगीश्वरैर्येयम विशुद्धम् । उमाऽनुमाभ्यामभिगम्यमानं वन्दे महेशं सदनुग्रहेशम् ॥ विघ्नेशादौन् नमस्कृत्य माधवाख्यसरखती । शिवादित्यवतेशीकां करोति मितभाषिणीम् ॥