________________
(
31
)
7441.
8882.
Mitabhāsini.
Substance, country-made paper. 104 x 44 inches. Character, Nāgara of the 17th century. Appearance, old and discoloured.
A third copy. Two batches of leaves : (I) Incomplete towards the end (up to gaitasu 3-).
Leaves from 1 to 41. (II) Incomplete. Leaves from 18 to the end in leaf
58. Dated Saka 1540. End :
गोराष्ट्रदेशोऽखिलराष्ट्रवर्यः सदाकरो दक्षिणभूति(?)निष्ठः । विराजते सह्यगिरौन्द्रसानौ यत्रास्ति गोकर्णमहाबलेश(क) । तद्देशजन्मा यतिरेकदण्डौ सरखतौमस्तकमाधवाख्यः । सोयं शिवादित्यकृतेरकारीत् टीकामिमां बालसुखप्रये ॥ माधवाख्ययतीन्द्रेण कृष्णातीरनिवासिना।
कृता सप्तपदार्थास्तु टौकेयं मितभाषिणी । Last Colophon :
इति श्रीपरिव्राजकाचार्यवर्यमाधवसरखत्या विरचिता सप्त
पदार्थोंटौका मितभाषिणी समाप्ता । Post-colophon :
संख्या १३०० शके १५४० कालयुक्त संवच्छरे श्रावणशुद्धि त्रयोदशौ १३ शनौ तद्दिने [लिखितं विष्णुदेवस्य ] | in a later
hand. (I) begins thus :
वेदान्तविज्ञानसुनिश्चितार्थैर्योगोश्वरैर्ययमजं विशुद्धं । उमानुमाभ्यामधिगम्यमानं वन्दे महेशं सदनुग्रहेशं ॥ १