________________
( 776 ) Colophon:
इति श्रीपरिव्राजकाचार्यश्रीनारायणमुणिकृते तत्त्वत्रये ईश्वरप्रकरणम् । The same Ms. is noticed in L. 1691. Rājendralāla has made the two works as one.
8694 1198. मन्त्रार्थमञ्जरी Mantrārthamanjari.
By Nārāyaṇa.
Substance, country-made paper. 10x43 inches. Folia, 182. Lines, 9 on a page. Extent in slokas, 2,610. Character, Nagara. Appearance, fresh. Prose. Very corrupt. Complete.
An exposition of the sacred texts used by the followers of Anandatīrtha. Beginning :
__ श्रीगणेशाय नमः ॥ श्रीमदानन्दविज्ञानतीर्थतीर्थः जगद्गुरुः । श्रीमदानन्दतीर्थार्यस्वतीर्थगतमे मनः ॥ (?) येनावतीर्य भुवि सर्वपुराणवेदसद्धारतादिनिगमान् बहुधा विचार्य । सद्ब्रह्मसूत्रगदितेः सुनयैस्तदीयतात्पर्य्यनिर्णयपरिग्रथनं व्यधायि ॥२॥ निजं सूये निजग्रन्थे निजाग्रेथेह तत्र सः। मानं सूक्तानि जग्राह निजग्राहवतेः (?) खलान् ॥ ३ ॥ तेषामर्थ निजैः श्लोकैर्लेशेनानुघदन प्रभुः । तत्रैव चरमाध्याये स्वयं व्याख्यानमाचरत् ॥ यदीयवाक्तरङ्गाणां विदुषां विदुषां गिरः । जयति श्रीधरावासो जयतीर्थपयोनिधिः ॥