SearchBrowseAboutContactDonate
Page Preview
Page 830
Loading...
Download File
Download File
Page Text
________________ ( 77 ) वेदव्यासगुरोः पादपद्मपोतावलम्बनात् । तरिष्यामि निरातङ्को गहनं सूक्तसागरम् ॥ सूक्तानि तानि गहनार्थयुतान्यपोह श्रीपूर्णबोधकरुणोचितशुद्धबुद्धिः । प्रीत्यै हरेरथ गुरोरपि वैश्वनाथि रायणः प्रविवृणोति यथामतीयं ॥ अज्ञानाद्वा प्रमादाद्वा यच्चरीकम्मि चापलं । तद् भक्तकरुणासिन्धुः चंक्षमीतु गुरुर्मम ॥ श्रीमन्महाभारततात्पर्य निर्णीय श्रीमन्महाभारततात्पर्य्यनिर्णयस्य द्वात्रिंश]त्तये व्यापि धनुःसहस्र (?) त्रिशतात्तरे गते संवत्सराणां नु कलौ पृथिव्यां जातः पुनविप्रतनुः स भोमो देन्येनिरूढ़ हरितत्त्वमाप॥ तदेव कृष्णापि भुवि प्रवीणा प्रीत्यै हरे रे धनमस्य पातमन् । (?) महापुरा विष्णुपराजना या कलौ प्रजानां हरितोषणाय ॥ पुनश्च तत्स्थानप्रवाष्पसद्धस्त्रीयं परान्ते च विमुक्तिमाहुः । वायुत्वमाप्तः स हनुमदंशो ब्राह्मं पदं प्राप्य वृकोदरश्च । वागीश्वरीत्वं गतयैव कृष्णया सहैव मुक्तिं गमिताखिलोत्तमां ॥ भुवि द्युलोके च विरिञ्चितायां मुक्तौ बताभ्यां अधिकं समन्तात् । सन्तोष्यते पूर्णगुणो रमेशः सदैव नित्योणितमदतीभ्यां ॥ (?) भू यत्र यो विवस्तूषुनप्रतेवलुत्वात्तद्वपुषेधाविदरति । (?) तां सूते कीर्तिप्रभवन् महिम्नेत्यादीनि सूक्तानि च तत्प्रमाणम् ॥ (?) अन्यानि वाक्यानि च वैदिकानि स पञ्चरात्रोक्तपुराणकानि । पृष्टश्च भीष्मोऽत्र युधिष्ठिरेण तन्मोक्षधर्मेष्यपि किश्चिदाह ॥ [ तदुक्तमाचार्यः । यद्यप्येतद् वेदिवदित्यारभ्य त्रयोदशवर्गत्रयात्मकमेतत् सूक्तं तथापि 65
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy