________________
(775 )
असदभावयोर्भेदो नास्ति किन्तु असत् त्रिविधं-प्रागसत्, उत्तरासत्, सदासच्चेति कथयन्ति। असदभावयोः सकलव्यवहारो दृश्यते ।।
The text is divided into three prakaraņas : अचेतनप्रकरण has 35 verses, तमोयोग्यप्रकरण has 35 verses, and नित्यसंसारी प्रकरण has 9 verses. The text begins :
नारायणं गुणगणार्णवमात्मतन्त्रं निर्दोषमञ्जमुखैः परिसेषितानि । मोक्षादशेषपुरुषार्थदमिन्दिवेशं
श्रीमध्यदेवपवमेष्टमहं नमामि । (१) The commentary begins :
रूपाणि त्रीणि यो बिभ्रत् आज्ञया च हरेषिभुः।
स मध्वो मे सदा दद्यादमलं स्वतन्त्रजं ( ? ) महः ॥ ग्रन्थादी शास्त्राध्यायचतुष्टयोक्तगुणवत्त्वेन भगवन्तं स्तुवन्नमति। नारायणमिति । आत्मतन्त्रमिति ।
8693
856B. तत्त्वत्रय Tattvatraya.
By Nārāyana Muni. Substance, country-made paper. 121x5 inches. Folia, 5. on a page. Extent in Slokas, 110. Character, Nagara. tolerable. Prose. Generally correct. Complete.
Lines, 10-12 Appearance,
Beginning :
श्रीमानखिललोकानां नायकः करुणाकरः । .. करोतु मङ्गलं पुंसां कमलानायको हरिः॥
मुमुक्षोश्चेतनस्य मोक्षनिष्पत्तौ तत्त्वत्रयज्ञानं सम्पादनीयं, तत्त्वत्रयं च चिदचिद्-ईश्वराः। विदित्यात्मेत्युच्यते। आत्मा देहेन्द्रियमाणमनोबुद्धिघिलक्षणः। इत्यादि।