SearchBrowseAboutContactDonate
Page Preview
Page 828
Loading...
Download File
Download File
Page Text
________________ (775 ) असदभावयोर्भेदो नास्ति किन्तु असत् त्रिविधं-प्रागसत्, उत्तरासत्, सदासच्चेति कथयन्ति। असदभावयोः सकलव्यवहारो दृश्यते ।। The text is divided into three prakaraņas : अचेतनप्रकरण has 35 verses, तमोयोग्यप्रकरण has 35 verses, and नित्यसंसारी प्रकरण has 9 verses. The text begins : नारायणं गुणगणार्णवमात्मतन्त्रं निर्दोषमञ्जमुखैः परिसेषितानि । मोक्षादशेषपुरुषार्थदमिन्दिवेशं श्रीमध्यदेवपवमेष्टमहं नमामि । (१) The commentary begins : रूपाणि त्रीणि यो बिभ्रत् आज्ञया च हरेषिभुः। स मध्वो मे सदा दद्यादमलं स्वतन्त्रजं ( ? ) महः ॥ ग्रन्थादी शास्त्राध्यायचतुष्टयोक्तगुणवत्त्वेन भगवन्तं स्तुवन्नमति। नारायणमिति । आत्मतन्त्रमिति । 8693 856B. तत्त्वत्रय Tattvatraya. By Nārāyana Muni. Substance, country-made paper. 121x5 inches. Folia, 5. on a page. Extent in Slokas, 110. Character, Nagara. tolerable. Prose. Generally correct. Complete. Lines, 10-12 Appearance, Beginning : श्रीमानखिललोकानां नायकः करुणाकरः । .. करोतु मङ्गलं पुंसां कमलानायको हरिः॥ मुमुक्षोश्चेतनस्य मोक्षनिष्पत्तौ तत्त्वत्रयज्ञानं सम्पादनीयं, तत्त्वत्रयं च चिदचिद्-ईश्वराः। विदित्यात्मेत्युच्यते। आत्मा देहेन्द्रियमाणमनोबुद्धिघिलक्षणः। इत्यादि।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy