________________
( 774 )
8692
1840. सत्तत्त्वरत्नमाला Sattattvaratnamāla.
Substance, country-made paper. 12x43 inches. Folia, 34. In Tripatha form. Character, Nägara. Appearance, fresh. Text in verse, commentary in prose. Generally correct. Complete.
Printed, ed. Bombay. Both the text and the commentary are anony
mous.
The text treats of some of the principles of the Mādhva school. After the Mangalācaraņa the author says:
श्रीमध्वदेवकृतशास्त्रपयोधिगेषु । सत्तत्त्वरत्ननिकरेषु फियन्ति बुद्धौ ॥ संस्थापितानि गुरुभिर्मम तानि मालां ।
वाक्सूत्रकेन हरयेर्पयितुं करोमि ॥ From the purport of this verse this has been named as सत्तत्त्वरत्नमाला. Rice in p. 184 speaks of a book named सत्तरवरतमाला but gives no description. Burnell in p. 110A. speaks of a commentary on it but without description. Rice attributes it to Tāmraparṇyācārya.
In Mādhvabhāsya the Tattvas are said to be four. Isvara, Prakrti, Jiva, and Jada but here it is only two-Svatantra and Asvatantra.
Leaf 2 (Comm.):
अनेन तत्त्वं द्विविधं स्वतन्त्रमस्वतन्त्रश्चेत्युक्तं भवति । स्वतन्त्रमस्वतन्त्रञ्चेत्यादि सङ्ख्यानवचनार्थानुवादोयं। यद्यपि ईश्वरः प्रकृति वः जड़श्चेति चतुष्टयं पदार्थानां समुद्दिष्टमिति बृहद्भाष्ये तत्वं चतुधिधमित्युक्तं तथापि प्रकृत्यादित्रिकं अस्वतन्त्रकोटौ निवेश्य संग्रहतत्वं द्विविधमित्युक्तं । अभावं विभजति-प्रागिति। अत्र प्राचीनटीकाकारा असतोप्यसत्येन प्रमेयमभ्युपेत्य