SearchBrowseAboutContactDonate
Page Preview
Page 826
Loading...
Download File
Download File
Page Text
________________ (773 ) Beginning: अत्र तावत् जीवात्मस्वरूपं सव्वं प्रत्यक्षमहमिति तद्विचारः क्रियते । तज्जीवस्वरूपं स्वरूपतो ज्ञानानन्दायाल्पकं दुःखादिदोषहीनं मुक्तिभाक् संसारे तूपाधिवशात् दुःखादिदोषयुक्तं प्रत्यक्षेण प्रतीयते। अत्र प्रमाणं विज्ञानघन एतेभ्यो भूतेभ्यः समुत्थायति । बलमानन्द ओजश्च महो ज्ञानमनाकुलं । स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्धेतोः॥ ( इत्यादि) यथात्मनोहं भूयासमेवेति निरुपाधिकपरमप्रेमास्पदत्वेनानन्दरूपत्वं प्रत्यक्षसिद्ध तथाहं दुःखीति दुःखं प्रत्यक्षसिद्धं । इत्यादि । Leaf 28A, तस्य सर्वस्य नित्यत्वमिति प्रमाणाबाधितं सर्वमनुमातन्यं न प्रमाणबाधितं किञ्चित् इत्यशेषमन्त्रसंक्षेपेण बुद्धयारोहाय उत्त विस्तरस्तु श्रीमध्वाचार्यकृतग्रन्थेषु द्रष्टव्य इति सर्वमवदातं । It ends thus : शेषाद्रिस्थहरे सुस्वादिगुणयुक् स्वामिनयद्याच्युत । सर्वोत्कृष्टसुरारिजीवनहरे क्षीराधिकन्याप्रिय । आपीवंशसमुद्भवस्य नृहरमें मध्वशास्त्रे स्थिति सूक्तिज्ञप्तिविरक्तिपूर्वकगुणान् देहि प्रभो मुक्तये ॥ Colophon: इति श्रीआपीनरहरिकृत-श्रीमध्वसिद्धान्तसारः समाप्तः ॥ Post-colophon: श्रीकृष्णार्पणमस्तु । श्रीगुरुभ्यो नमः । हयग्रीवाय नमः । हरेत्युपपदोपेत-पाषाणग्रामवासिना । रङ्गनाथेन लिखितं प्रीत्यै माधवमध्वयोः॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy