SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ ( 760 ) विद्याप्रतिपत्तये सर्वशास्त्रारम्भ इति वर्णयन्ति। तन्मतमपाकृत्य स्वमतं स्थापयितुमिदं प्रकरणमारभमाणो भगवानाचार्यः परममंगलं नरसिंहस्तवमादौ आचरति॥ (Text): नरसिंहोखिलाज्ञानमतधान्तदिवाकरः। . जयत्यमितस(ज)ज्ञानसुखशक्तिपयोनिधिः ॥ End: (Comm.): एवं प्रकरणार्थमुपपाद्य तस्य प्रयोजनमाह इति सद्धमुनिना मायावादतमोखिलं । निरस्तं तत्त्ववादेन सतां संशयनुत्तये ॥ अन्यथा हि विप्रतिपत्तेः संशयो भवति । प्रकरणार्थमुपसंहरंस्तदनुगुणं भगवद्घाक्यमेव पठति । (Text): नास्ति नारायणसमं न भूतं न भविष्यति । एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम् ॥ (Comm.): धवनप्रसूनमाला जयतीर्थाख्येन भिक्षुणा रचिता । ध्रियतां हृदये सदयैकमले (?) पुरुषेण ॥ Colophon : श्रीमायावादखण्डनं समाप्त। 8681 मायावादखण्डनपश्चिका 346. Māyāvādakhandanapañcikā भावप्रकाशिका Bhavaprakāsika. ___BY Vyāsayati. or Substance, country-made paper. 91x4] inches. Folia, 17. Lines, 12 on a page. Extent in Slokas, 500. Character, Nagara. Date, Samvat 1798. Appearance, tolerable. Prose. Generally correct. Complete.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy