SearchBrowseAboutContactDonate
Page Preview
Page 814
Loading...
Download File
Download File
Page Text
________________ ( 761 ) It is a commentary on Javatirtha's commentary on Müyüvādukhandona of Anandatirtha. It bgins : श्रीवेदव्यासाय नमः । श्रीआनन्दतीर्थभगवत्पादाचार्यगुरुभ्यो नमः ॥ ॐ कालारमणं नत्वा पूर्णवोधेष्टदेवतम् । व्याकुइँ गहनमायावादखण्डनपश्चिकाम् ॥ १॥ स्पष्टार्थो य इह ग्रंथः स न व्याक्रियते मया । ग्रंथगौरवभोरुत्वात् .........?) ॥२॥ मङ्गलाचरणपूर्वकं चिकर्षितं निद्दिशति-नरसिंहमिति । नरसिंहस्यैव प्रणम्यत्वे हेतुः----असह्योरुप्रत्यूहतिमिरापहमिति । Il ends : अत्रापि सर्वार्थान् साधप्रा मि इत्यनेन नारायणोत्तमस्येष सर्वशास्त्रार्थत्वोक्तः । सान्द्रा भक्तिर्मम अदांई(?) मध्वमानसपङ्कजे । वलन्तं सन्तते कंसध्वंसिहंसं भजेऽनिशम् ॥ Colophon : इति श्रीब्रह्मण्यपूज्यपादानां शिष्येण व्यासयतिना भावप्रकाशिका समाप्ता । Post-colophon: हरि ॐ। तत् सत् । मुक्तिप्रदमध्यांतर्गतश्रीलक्ष्मीनारायणार्पणमस्तु। यादृशं पुस्तकम् ete. संवत् १७६८ शके १६६३ प्रजापतिनामसंवत्सरे दक्षिणायने वर्षऋतौ अधिकश्रावणमासे शुद्धपने अष्टम्यां गुरुवासरे सर्वेषामुपकारार्थं वरखेड़ि जगन्नाथभटेन लिखिता। समाप्तोऽयं वादार्थः। श्रीवासुदेवार्पणमस्तु । मायाचादखण्डनटीका। श्रीरामः जयति ॥२॥. 63
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy