________________
( 759 ) The commentary ends : वचनप्रसूनमाला जयतीर्थाख्येन
भिक्षुणा विरचिता। धूियतां कृष्णहृदये
. (१) सदयकमलामहिलेन पुरुषेण ॥ Colophon:
इति श्रोभगवत्पादाचार्यविरचितस्य मायावादखण्डनस्य विवरणं समाप्त।
See Burnell, 105A.
8680
10446. Mayavādakhandana.
Substance, country-made paper. 113 x 4 inches. Folia, 3. Lines, 12 on a page. Extent in slokas, 180. Character, Nagara of the 18th century. Appearance, discoloured. Complete.
The text by Anandatīrtha is a refutation of the theory of illusion. Beginning :
श्रीगणेशाय नमः॥ (Comm):
नरसिंहमसह्योरुप्रत्यूहतिमिरापहं ।
प्रणिपत्य व्याकरिष्ये मायावादस्य खण्डनम् ॥ इह हि विविधसांसारिकदुःखदर्शनेन विरक्तस्य शमादिमता मुमुक्षोरधिकारिणस्तन्निवृत्त्यै परमानन्दाघाप्तये च सकलजीवजड़ात्मकात् प्रपश्चात् परमार्थत एष अत्यन्तभिन्नं निखिलगुणोदारं निरस्तसमस्तदोषं परब्रह्म प्रतिपादयितुं सकलश्रुतिस्मृतीनां तदुपकरणीभूतब्रह्ममीमांसायाश्च प्रवृत्तिरिति तत्त्वं । अपरे तु स्वतः परब्रह्मभूतस्यैव जीवस्य अज्ञाननिमित्तदुःखादि-तद्वैतज्ञाननिषर्तनीयमित्यतोऽस्यानर्थहेतोः प्रहाणाय आत्मैकत्व